2110175chinthala charvee कृते सदस्यस्य योगदानानि

योगदानानि अन्विष्यन्ताम्विस्तीर्यताम्सङ्कुच्यताम्
⧼contribs-top⧽
⧼contribs-date⧽

१८ एप्रिल् २०२३

११ एप्रिल् २०२३

७ एप्रिल् २०२३

  • १४:५३१४:५३, ७ एप्रिल् २०२३ अन्तरम् इतिहासः +८४८ विकिपीडिया:प्रयोगपृष्ठम्निगमकानूनम् (व्यापारकानूनम्, कम्पनीकानूनम् अथवा उद्यमकानूनम् इति अपि ज्ञायते) व्यक्तिनां, कम्पनीनां, संस्थानां, व्यवसायानां च अधिकारान्, सम्बन्धान्, आचरणं च नियन्त्रयति कानूनस्य निकायः निगमसम्बद्धं विधिव्यवहारं, निगमसिद्धान्तं वा इति पदं निर्दिशति । निगमन्यायः प्रायः निगमस्य जीवनचक्रात् प्रत्यक्षतया निष्पन्नविषयेषु सम्बद्धस्य नियमस्य वर्णनं करोति । व्यापारिकसङ्गठनानां नियमः मूलतः इङ्ग्लैण्डस्य सामान्यनियमात् उत्पन्नः, २० शताब्द्यां च महत्त्वपूर्णः विकासः अभवत् । एवं निगमस्य निर्माणं, वित्तपोषणं,
  • १४:५११४:५१, ७ एप्रिल् २०२३ अन्तरम् इतिहासः +११,६७९ विकिपीडिया:प्रयोगपृष्ठम्No edit summary

२८ जनवरी २०२३

  • ०९:२००९:२०, २८ जनवरी २०२३ अन्तरम् इतिहासः +११,४८८ (नवीनम्) कम्पनी कानूननिगमकानूनम् (व्यापारकानूनम्, कम्पनीकानूनम् अथवा उद्यमकानूनम् इति अपि ज्ञायते) व्यक्तिनां, कम्पनीनां, संस्थानां, व्यवसायानां च अधिकारान्, सम्बन्धान्, आचरणं च... नवीनं पृष्ठं निर्मितमस्ति

२० सेप्टेम्बर् २०२२

१३ आगस्ट् २०२२

२७ जनवरी २०२२

१६ जनवरी २०२२

  • १२:०७१२:०७, १६ जनवरी २०२२ अन्तरम् इतिहासः +२,६३१ (नवीनम्) सदस्यः:2110175chinthala charvee/प्रयोगपृष्ठम्मम नाम चार्वी अस्ति। मम कुटुम्बे चत्वारः सभ्याः - मम पिता,मम माता,मम,मम भगिनी च इति सभ्यः माम् विहाय। मम पितुः नाम श्रीमान् वंसि अस्ति। मम पिता वार्त्तिक अस्ति। मम मातुः नाम श्रीमति श्वेता अस्ति। मम माता गृहिणी अस्ती। मम जन्म तिथी २६.०५.२००३ अस्ति। मम भगिनी नाम हासिनि अस्ति । मम प्रियः मित्रः नाम श्रवणी अस्ति। अहं भारतदेशे अन्ध्रा प्रदेश प्रान्तस्य रोहतक नगरो वसानि। अहं नारायण विध्यालये अधीत। अहं भीकाम पठामि। अहं क्रैस्ट विश्वविध्यालये मे पठामि। अहं क्रैस्ट विध्यालये अधीत। मम मातृ भाष अङ्कनम् : यथादृश्यसम्पादिका
"https://sa.wikipedia.org/wiki/विशेषः:योगदानानि/2110175chinthala_charvee" इत्यस्माद् प्रतिप्राप्तम्