"मगधः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) r2.5.1) (robot Adding: si:මගධ
पङ्क्तिः ३४:
गुप्तराज्यकालम् भारतस्य सुवर्ण्कालम् इति कथ्यते । गुप्तवम्शः श्रीगुप्तेन स्थापितः। अस्मिन् काले अनेके कवयः वैज्ञानिकाः गणितज्ञाः च अवसन् । गुप्तराजसभायाम् कालिदासार्यभट्टवरहमिहीरविष्णुशर्मनादयः विद्वाम्सः अभसन्। मध्य-एशियहूणाः एतद् राज्यम् अनष्यन्।
[[वर्गः:इतिहासः]]
 
 
 
[[bn:মগধ সাম্রাজ্য]]
Line ५८ ⟶ ५६:
[[ru:Магадха]]
[[sh:Magadha]]
[[si:මගධ]]
[[simple:Magadha Empire]]
[[sv:Magadha]]
"https://sa.wikipedia.org/wiki/मगधः" इत्यस्माद् प्रतिप्राप्तम्