"मत्तविलासम्" इत्यस्य संस्करणे भेदः

नवीन पृष्ठं: मत्तविलासप्रहसनम् महेन्द्रवर्मना लिखितम् नाटकम्। एतद् नाटक...
 
No edit summary
पङ्क्तिः १:
मत्तविलासप्रहसनम् महेन्द्रवर्मना लिखितम् नाटकम्। एतद् नाटकम् जैनबौधकपालिकपाशुपतानाम् विशिष्टाचारान् हास्यति। अस्य नाटकस्य अधिकरणम् काञ्चीपुरम्।
 
==कथा==
मत्तः कपालिकः सत्यसोमः स्वमहभागिन्या सह प्रविशति। तौ मदिराय एकस्मात् आपानशालायाः अपराम् आपानशालाम् भ्रमतः। सत्यसोमः भिक्षाम् याचमानः स्वकपालपात्रम् नष्टम् इति जानाति। "मम कपालपात्रम् कुक्कुरेण अथवा बौद्धभिक्षुकेन एव हृतम्" इति सत्यसोमः चिन्तयति। सः नासेनः नामकः बौद्धभिक्षुकम् प्रति वदति " यद्यपि तव धर्मः मद्यमांसानृतादीनि प्रतिवारयति तथापि त्वम् चौर्यः, मद्यसारपः, अनृती, मांसभक्षकः असि। तव धर्मः अपि उपनिषदः चिन्ताः चोरयति। त्वया एव मम कपालपात्रम् हृतम्। मम पात्रम् मह्यम् देहि। इति। नागसेनः विवद
"https://sa.wikipedia.org/wiki/मत्तविलासम्" इत्यस्माद् प्रतिप्राप्तम्