"मत्तविलासम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४:
मत्तः कपालिकः सत्यसोमः स्वमहभागिन्या सह प्रविशति। तौ मदिराय एकस्मात् आपानशालायाः अपराम् आपानशालाम् भ्रमतः। सत्यसोमः भिक्षाम् याचमानः स्वकपालपात्रम् नष्टम् इति जानाति। "मम कपालपात्रम् कुक्कुरेण अथवा बौद्धभिक्षुकेन एव हृतम्" इति सत्यसोमः चिन्तयति। सः नासेनः नामकः बौद्धभिक्षुकम् प्रति वदति " यद्यपि तव धर्मः मद्यमांसानृतादीनि प्रतिवारयति तथापि त्वम् चौर्यः, मद्यसारपः, अनृती, मांसभक्षकः असि। तव धर्मः अपि उपनिषदः चिन्ताः चोरयति। त्वया एव मम कपालपात्रम् हृतम्। मम पात्रम् मह्यम् देहि। इति। नागसेनः विवदते। पाशुपतः स्पर्धाम् प्रतिसेधितुम् यतते। नागसेनः मदोत्कटाय सत्यसोमाय स्वभिक्षापात्रम् ददाति। एकः वातरायणः प्रविशति। तस्य हस्ते कपालपात्रम् अस्ति। सः सारमेयात् कपालपात्रम् गृहीतवान्। सत्यसोमः स्वपात्रम् लब्ध्वा सन्तुष्यति।
 
[[Image:Mani damodara Chakyar-mattavilasa.jpg||thumb|rightcenter|350px१५०px|कपालिकः सत्यसोमः]]
"https://sa.wikipedia.org/wiki/मत्तविलासम्" इत्यस्माद् प्रतिप्राप्तम्