"भर्तृहरिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
भर्तृहरिः संस्कृत भाषायाः परम विद्वान् कविश्चासीत् । सः विक्रमसंवत्-प्रवर्त्तकस्य विक्रमादित्यस्य भ्राता आसीत् ।
 
तस्य कालः ६० ई०पू० मन्यन्ते इतिहासकाराः। अनेन कविना नीतिशतकम् , श्रृंगारशतकम्, वैराग्यशतकञ्च ग्रन्थत्रयंइति [[शतकत्रयं]] रचितम् । एतान् शतकत्रयम् नाम्ना जानन्ति जनाः । काश्चित् कविताः पश्यन्तु ।
 
<span style="font-family:normal; line-height:2em"><pre>
"https://sa.wikipedia.org/wiki/भर्तृहरिः" इत्यस्माद् प्रतिप्राप्तम्