"मनुष्यः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७:
==संस्कृतिः==
मनुष्येतिहासे त्रयः कालाः वर्तन्ते। ते [[पाषाणकालम्]] [[कांस्यकालम्]] [[अयस्कालम्]] च। पुरा मनुष्याः व्याधाः आसन्। ततः एव ते नदीतीरेषु ग्रामान् स्थापयित्वा कृषिम् अकुर्वन्। तदा एव मनुष्याः धातूनाम् उपयोगम् आरभन्त। तदा ते साम्रज्यान् प्रस्थाप्य युद्धानि अकुर्वन्। अधुना जनाः दूरदर्शन-दूरवाणि-गणनि इत्यादीनाम् विविधानाम् यन्त्राणाम् निर्माणम् कृत्वा क्षेमेण वसन्ति।
[[imageHong Kong Skyline Restitch - Dec 2007.jpg|thumb|left|225 pix|मनुष्यस्य अस्थिपञ्जरम्]]
 
==जीवविद्या==
"https://sa.wikipedia.org/wiki/मनुष्यः" इत्यस्माद् प्रतिप्राप्तम्