"लोहयुगम्" इत्यस्य संस्करणे भेदः

thumb|222px|अश्मभित्तिः [[Fasciculus:Ironageroof.jpg|thumb|left|अयस... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
[[Fasciculusचित्रं:Dun Carloway.jpg|thumb|222px|अश्मभित्तिः]]
[[Fasciculusचित्रं:Ironageroof.jpg|thumb|left|अयस्कालकुटीरम्]]अयस्काले जनाः अयोपकरणानि उपायुज्यन्। अयस्कालम् क्रि पू पञ्चशतके आरभत। लोहः समानधातुः अस्ति। लोहभाण्डानि घनानि सन्ति। अस्मिन् काले कृषकाः लोहहलानि उपायुज्यन्। तैः अधिकानि शुभतराणि धान्यानि समवर्धयन्। जनाः सुवर्णसिकाभिः धान्यम् वा पशून् क्रीतवन्तः। अयस्काराः युद्धकारणात् लोहकवचानि शस्त्राणि च निर्मितवन्तः। अस्मिन् काले अनेके साम्राज्याणि स्थापितानि। अस्मिन् काले अनेके मन्दिराणि स्थापितानि। भारतवर्षे महाजनपदाः स्थापिताः। जनाः अनेकानि यज्ञानि अकुर्वन्।
[[वर्गः:इतिहासः]]
"https://sa.wikipedia.org/wiki/लोहयुगम्" इत्यस्माद् प्रतिप्राप्तम्