"पौराणयवनसंस्कृतिः" इत्यस्य संस्करणे भेदः

(लघु) पौराणयवनदेशः इत्येतद् पौराणयवनसंस्कृतिः इत्येतद् प्रति चालितम्
No edit summary
पङ्क्तिः १:
पौराणयवनसंस्कृतिः क्रि पू नवम्याम् शतके आरभत। एषाः संस्कृतिः रोमकविजयात् अनन्तरम् नष्टम्। पौराणयवनानाम् नगरराज्यशतानि आसन्। तेषु प्रमुखाः एतेन्स्-पुरी स्पार्टापुरी कोरिन्तपुरी च। परम् सर्वनगरेषु जनाः एकस्याम् भाषायाम् एव उक्तवन्तः। कानिचन नगराणि गणसङ्घाः आसन्। अन्ये राज्यकाः आसन्। राजकम् वृद्धानाम् सभया निर्देशितः आसीत्।
"https://sa.wikipedia.org/wiki/पौराणयवनसंस्कृतिः" इत्यस्माद् प्रतिप्राप्तम्