"दण्डी" इत्यस्य संस्करणे भेदः

नवीन पृष्ठं: संस्कृत साहित्ये गद्यकविषु '''दण्डी''' बहु प्रख्यातः अस्ति। गद्...
 
No edit summary
पङ्क्तिः १:
संस्कृत साहित्ये गद्यकविषु '''दण्डी''' बहु प्रख्यातः अस्ति। गद्यकाव्यॆष् याद्र्शी कौतूहलता दण्डिना प्रदर्शितम् ताद्र्शी कौतूहलता आसक्तिः च केनापि न प्रदर्शितम्। दण्डिनः सप्ताः कृतयः समुपलभ्यते। '''दशकुमारचरितं''' दण्डिनः सुप्रसिद्धः गद्यकाव्यं विद्यते। काव्येस्मिन् शॊभनाशोभनयोः द्वयोरपि वर्णनम् दृश्यते। दशकुमाराणां चरितं अस्मिन् काव्यस्य मूलविषयम् अस्ति। '''काव्यादर्शम्''' दण्डिनः विरचितम् एकम् साहित्यशास्त्रग्रन्थः अस्ति।
अस्य कालः षष्ठं शतकम् | दामॊदरस्य् पौत्रः एषः 'काव्यादर्शः' इति कथाग्रन्थं चापि लिखितवान् | अस्य कवेः भाषा मधुरा, सरला, सुबोधा च | 'दण्डिनः पदलालित्यम्' इति लोकोक्तिः अपि अस्ति | उपमादीनाम् अलङ्काराणां प्रयोगे कवैः अतीव समर्थः | दण्डी काञ्चयां वासं करोति स्म इति श्रूयतॆ | गद्यकाव्यक्षेत्रे यथा बाणस्य नाम, तथैव दण्डिनः नाम अपि सुप्रसिध्दम् |
"https://sa.wikipedia.org/wiki/दण्डी" इत्यस्माद् प्रतिप्राप्तम्