"श्रीहर्षः" इत्यस्य संस्करणे भेदः

नवीन पृष्ठं: कविः वर्गः:काव्यम्
 
No edit summary
पङ्क्तिः १:
कविः
[[वर्गः:काव्यम्]]
श्रीहर्षः कान्यकुब्जस्य नृपस्य विजयचन्द्रस्य आस्थानविद्वान् आसीत् | विजयचन्द्रस्य् पुत्रस्य जयन्तचन्द्रस्य् आस्थाने अपि सः आसीत् इति श्रूयते | तस्य पिता श्रीहरिः | माता मामल्लदेवी | श्रीहर्षः द्वादशशतके आसीत् | तर्कव्याकरण् - वेदान्तादिषु शास्त्रेषु श्रीहर्षः उद्दामपण्डितः | सर्वाणि अपि पुराणानि सः सम्यक् जानाति स्म | श्रीहर्षेण रचितं महाकाव्यं नैषधीयचरितम् | नलदमयन्त्योः कथा अत्र वर्णिता अस्ति | श्रीहर्षस्य् भाषा अत्यन्तं प्रौढा | शब्दकर्कशता, दूरुह्या कल्पना, अर्थक्लिष्टता, श्लेषप्रियता च् नैषधीयचरिते सर्वत्र दृश्यते |
श्रीहर्षः अन्यान् अपि कांश्चित् ग्रन्थान् लिखितवान् इति उल्लेखः दृश्यते | परन्तु ते सर्वे न उपलभ्यन्ते |खण्डनखण्डखाद्यम् इति एकः ग्रन्थः उपलभ्यते | तस्मिन् ग्रन्थे तार्किकमतस्य खण्डनं कृतं दृश्यते |
"https://sa.wikipedia.org/wiki/श्रीहर्षः" इत्यस्माद् प्रतिप्राप्तम्