"जैमिनिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
८०० जैमिनेः कालः स्यात् इति ऊहा कृता अस्ति | जैमिनेः जीवनविषये अधिकं किमपि न ज्ञायते |भागवतं वदति - 'व्यासः वेदं चतुर्धा विभज्य सामवेदं जैमिनिम् उपदिष्टवान्' इति|
द्वादशसु अध्यायेषु मीमांसासूत्राणि विभक्तानि सन्ति | वेदार्थस्य स्पष्टज्ञानार्थं यद्यत् आवश्यकं तत्सर्वं निरूपितम् अस्ति अत्र | मीमांसा-सूत्राणाम् आधारेण् भाष्याणि, वार्तिकानि, व्याख्यानानि च बहुधा प्रवृत्तानि | मीमांसाभाष्येषु शबरस्वामिभाष्यं सुप्रसिध्दम् |
[[वर्गः:तत्त्वज्ञानी]]
"https://sa.wikipedia.org/wiki/जैमिनिः" इत्यस्माद् प्रतिप्राप्तम्