"भारविः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
विशिष्टार्थगर्भितानां वाक्यानां प्रयोगे भारविः अत्यन्तं निपुणः |'हितं मनोहारि च दुर्लभं वचः', 'सहसा विदधीत न क्रियाम्' इत्यादयः तस्य प्रयोगाः एतम् अभिप्रायं समर्थयन्ति |'भारवेः अर्थगौरवम्' इति उक्तिः अपि विमर्शकलोके प्रसिध्दा | एकमेव महाकाव्यं लिखित्वा अपि भारविः स्वकवित्वेन, पाण्डित्येन,
वर्णनकौशलेन च कविप्रपञ्चे विशिष्टं स्थानं प्राप्तवान् |
[[वर्गः:काव्यम्नाटकम्]]
[[वर्गः:कविः]]
[[en:bharavi]]
"https://sa.wikipedia.org/wiki/भारविः" इत्यस्माद् प्रतिप्राप्तम्