"न्यायदर्शनम्" इत्यस्य संस्करणे भेदः

न्यायदर्शनस्य प्रवर्तकः सूत्रकारः गौतमः | अन्य... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
न्यायदर्शनस्य प्रवर्तकः सूत्रकारः गौतमः | अन्यानि शास्त्राणि इव एतत् अपि प्राचीने काले मोक्षशास्त्रत्वेन एव प्रसिध्दम् आसीत् | चतुर्दशे शतके गङ्गेशोपाध्यायः एतत् पृथक् शास्त्रत्वेन वर्धितवान् | ततः तत् 'नवीनन्यायः' इति ख्यातम् | यद्यपि वैशेषिकदर्शनस्य न्यायदर्शनस्य् च सूक्ष्मः भेदः अस्ति, तथापि इदानीम् तयोः अभेदः एव इति परिगण्यते | न्यायदर्शने ज्ञानमीमांसायाः प्रमाणानां च प्राशस्त्यम् अस्ति | ज्ञानात् मुक्तिः इति प्रतिपादयति एतत् दर्शनम् | एतस्मिन् दर्शने 'ईश्वरः' 'अनुमानेन्' साध्यते |
[[वर्गः:तत्त्वज्ञानम्]]
"https://sa.wikipedia.org/wiki/न्यायदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्