"साङ्ख्यदर्शनम्" इत्यस्य संस्करणे भेदः

साङख्यदर्शनस्य आद्यः आचार्यः कपिलः | तेन प्रवर्... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
साङख्यदर्शनस्य आद्यः आचार्यः कपिलः | तेन प्रवर्तितं साङख्यदर्शनं कीदृशम् इति इदानीं न ज्ञायते | यतः एतद्दर्शनग्रन्थाः सर्वे लुप्ताः आसन् | ईश्वरकृष्णः नाम् पण्डितः कारिकां पुनः निर्माय एतत् दर्शनम् उज्जीवितवान् | साङख्यदर्शने प्रकृतिः पुरुषः चेति मूलतत्त्वद्वयम् | ततः एव जगतः उत्पत्तिः | प्रकृतिः जडा, पुरुषः चेतनः | पुरुषसम्बन्धात् प्रकृतौ क्रिया | प्रकृतिपुरुषभिन्नम् ईश्वरं न अङ्गीकरोति सांख्यदर्शनस्य प्रभावः अस्ति एव | वैद्यशास्त्रे अपि एतस्य प्रभावः द्दश्यते |
[[वर्गः:तत्त्वज्ञानम्]]
"https://sa.wikipedia.org/wiki/साङ्ख्यदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्