"सुवर्णम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (robot Adding: fy:Goud
No edit summary
पङ्क्तिः १:
[[File:Or Venezuela.jpg|thumb|सुवर्णपाषाणम्]]सुवर्णम् एकम् मरालम् गुरुभारिकम् पीतम् प्रदीप्तम् धातुः। अनेन आभरणानि सिकाः विद्युतयन्त्राणि इत्यादीनि वस्तूनि रचितानि। सुवर्णम् महार्हम् अस्ति।
'''सुवर्णम्''' एकं भौतिकतत्त्वम् अस्ति।
==रसायनिकभावाः==
सुवर्णम् नवसप्ततितमम् तत्वम् अस्ति। सुवर्णाणोः घनः १९९.९६ amu अस्ति। अस्य चिह्नम् Au अस्ति। सुवर्णम् उर्द्वतनीयम् आनत्यम् च अस्ति।
]
* [[भौतिकी]]
{{एलेमेन्ट}}
"https://sa.wikipedia.org/wiki/सुवर्णम्" इत्यस्माद् प्रतिप्राप्तम्