"जयपुरम्" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
(लघु)No edit summary
पङ्क्तिः १:
'''जयपुर''' [[भारत|भारतस्‍य]]स्‍य [[राजस्थान]] प्रान्‍तस्‍य राजधानी अस्‍ति | गुलाबीनगर नामेन् प्रसिद्धम् अपि | ऐतिहासिक आमेर नगरम् समीपम् भवति | इदम् विश्वस्य सुन्दरतमनगरानि एकम् | जयपुर भारतवर्षस्य एक: सुनियॊजित: नगर: अस्ति | महाराज: जयसिंह: एतत् नगरम् १९७२ स्थापित अकरोत्।
 
[[जंतर-मंतर]], नाहरगढ़, जयगढ़, जलमहल, मॊतीडूंगरी, अल्बर्ट हॉल, गॊविन्ददॆवजी मंदिर, सिटी पैलॆस आदि प्रमुख दर्षनीयस्थल सन्ति। प्रतिवर्ष लक्षाणि [[पर्यटन|पर्यटकाणि]] इदम् नगरम् भ्रमणाय आगछन्ति। जयपुरस्य [[आभूषण|आभूषणाणि]], [[वान-व्यापार]], ब्लुपाटरी, आदि प्रसिद्धम् अपि।
"https://sa.wikipedia.org/wiki/जयपुरम्" इत्यस्माद् प्रतिप्राप्तम्