"विक्रमादित्यः" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
No edit summary
पङ्क्तिः १:
'''विक्रमादित्यः''' भारतवर्षस्य एकः धर्मपरायणः सत्य-न्यायप्रियः महान् सम्म्राट् आसीत् । तस्य कार्यकालः ६३ ई०पू० अस्ति । तस्य नाम्नैव विक्रम संवत् भारतीय पञ्चाङ्ग सर्वत्र प्रचलति । विक्रम-बेताल पंचविशतिका कथा द्वाविशति पुत्तलिकाः कथाः लोके अति प्रसिद्धाः सन्ति । अस्यैव सभायां कालिदासादयः विख्याताः नव रत्नाः आसन् ।
{{stub}}
 
[[en:Vikramāditya]]
"https://sa.wikipedia.org/wiki/विक्रमादित्यः" इत्यस्माद् प्रतिप्राप्तम्