"दण्डी" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) r2.6.5) (robot Adding: bn, cy, en, it, ja, ko, ro, ru, te
पङ्क्तिः २:
अस्य कालः षष्ठं शतकम् | दामॊदरस्य पौत्रः एषः 'काव्यादर्शः' इति कथाग्रन्थं चापि लिखितवान् | अस्य कवेः भाषा मधुरा, सरला, सुबोधा च | 'दण्डिनः पदलालित्यम्' इति लोकोक्तिः अपि अस्ति | उपमादीनाम् अलङ्काराणां प्रयोगे कवैः अतीव समर्थः | दण्डी काञ्चयां वासं करोति स्म इति श्रूयतॆ | गद्यकाव्यक्षेत्रे यथा बाणस्य नाम, तथैव दण्डिनः नाम अपि सुप्रसिध्दम् |
[[वर्गः:काव्यम्]]
 
[[bn:দণ্ডিন]]
[[cy:Dandin]]
[[en:Daṇḍin]]
[[it:Dandin]]
[[ja:ダンディン]]
[[ko:단딘]]
[[ro:Daṇḍin]]
[[ru:Шри Дандин]]
[[te:దండి (కవి)]]
"https://sa.wikipedia.org/wiki/दण्डी" इत्यस्माद् प्रतिप्राप्तम्