"दूरदर्शनम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[Fileचित्रम्:Gradiente PLT-4270.jpg|thumb|आधूनिकदूरदर्शनम्]]इदानीं प्रपञ्चॆ वार्तादिकं ज्ञातुं, मनॊरञ्जनार्थं, ज्ञानविकासार्थं च बहुविधानि साधनानि सन्ति | तॆषु दूरदर्शनम् अपि अन्यतमम् | एतत् दृश्यं श्रव्यं च इति कारणतः एतस्य प्रभावः अत्यधिकः | अतः दूरदर्शनं जनप्रियम् अस्ति |
दूरदर्शनस्य कार्यक्रमाः कॆचन शैक्षणिकाः, पुनः कॆचन मनॊरञ्जकाः, अन्यॆ कॆचन् व्यक्तिदॆशादिपरिचायकाः, इतरॆ कॆचन इतिवृत्तात्मकाः | दूरदर्शनं क्रीडादीनां प्रत्यक्षविवरणम् अपि प्रसारयति | इदानीं दूरदर्शन् कार्यक्रमाः उपग्रहसाहाय्यॆन प्रसार्यन्तॆ | अतः दॆशस्य कॊणॆ कुत्रचित् प्रवृत्ता अपि धटना धण्टाभ्यन्तरॆ समग्रॆण देशॆन ज्ञायतॆ | एवम् अतिशीध्रतया वार्तां प्रसारयति दूरदर्शनम् | वार्तां ज्ञातुं मनॊरञ्जनं प्राप्तुं च यथा, तथैव ज्ञानवर्धनार्थम् अपि दूरदर्शनं सहायकं भवति |
बालाः, तरुणाः, वृद्धाः, इत्यादयः सर्वे इतः ज्ञानवर्धनं प्राप्तुम् अर्हन्ति | एवं दूरदर्शनतः बहुविधाः लाभाः सन्ति |
"https://sa.wikipedia.org/wiki/दूरदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्