"ईशावास्योपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''Please add the pages to Wikisource, not here:''' http://sa.wikisource.org/wiki/ईशावास्‍य_उपनिषद्
ॐ पूर्णमदः पूर्णमिदम पूर्णात्पूर्णमुदच्यते |
[[Category:Moved to Wikisource]]
 
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ||
 
 
|| ॐ शान्तिः शान्तिः शान्तिः ||
 
 
ईशावास्यं इदं सर्वं यत् किञ्च जगत्यां जगत |
 
तेन त्यक्तेन भुञ्जिथाः मा गृधः कस्य स्विद् धनम् ||१||
 
 
कुर्वन्नेवेह कर्माणि जिजीविषेच्छत समाः |
 
एवं त्वयि नान्यथेतो स्ति न कर्म लिप्यते नरे ||२||
 
 
असुर्या नाम ते लोका अंधेन तमसा वृताः |
 
ता स्ते प्रेत्याभिगछन्ति ये के चात्महनो जनाः ||३||
 
 
अनेजदैकं मनसो जवीयो नैनद्देवा आप्नुवन पूर्वमर्षत |
 
तद्धावतो न्यानत्येति तिष्ठत तस्मिन्नपो मातरिश्वा दधाति ||४||
 
 
तदेजति तन्नैजति तद्दूरे तद्वन्तिके |
 
तदन्तरस्य सर्वस्य तदु सर्वस्य बाह्यतः ||५||
 
 
यस्तु सर्वाणि भूतान्यात्मनेवानुपश्यति |
 
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ||६||
 
 
यस्मिन्सर्वाणि भूतानि आत्मैवाभूद विजानतः |
 
तत्र को मोहः कः शोकः एकत्वमनुपश्यतः ||७||
 
 
स पर्यगाच्छक्रमकायव्रणम स्नाविर शुद्धमपापविद्धम |
 
कविर्मनीषी परिभुः स्वयंभूर्याथातत्थ्यतो र्थान व्यदधाच्छाश्वतीभ्यहः समाभ्यः ||८||
 
 
अन्धं तमः प्रविशन्ति ये विद्यामुपासते |
 
ततो भूय इव ते तमो य उ विद्याया रताः ||९||
 
 
अन्यदेवाहुर्विद्यया न्यदेवाहुर्विद्यया |
 
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ||१०||
 
 
विद्यां चाविद्यां च यस्तद वेदोभयम सह |
 
अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते ||११||
 
 
अन्धं तमः प्रविशन्ति ये सम्भूतिमुपासते |
 
ततो भूय इव ते तमो य उ संभूत्या रताः ||१२||
 
 
अन्यदेवाहुः संभवादन्यदाहुरसंभवात |
 
इति शुश्रुम धीराणां ये नस्तद विचचिक्षिरे ||१३||
 
 
संभूतिं च विनाशं च यस्तद वेदोभयम सह |
 
विनाशेन मृत्युम तीर्त्वा सम्भुत्या मृतमश्नुते ||१४||
 
 
हिरण्यमयेंन पात्रेण सत्यस्यापिहितं मुखं |
 
तत्वं पूषन्नपावृणु सत्यधर्माय द्रृष्टये ||१५||
 
 
पूषन्नेकर्षे यम् सूर्य प्राजापत्य व्यूह रश्मीन समूह |
 
कल्याणतमं तत्ते पश्यामि यो सौ पुरुषः सो हमस्मि ||१६||
 
 
वायुर्निलममृतमथेदम भस्मानतम शरीरम |
 
ॐ क्रतो स्मर कृत स्मर क्रतो स्मर कृत स्मर ||१७||
 
 
अग्ने नय सुपथा राये अस्मान विश्वानी देव वयुनानि विद्वान् |
 
युयोध्यस्म ज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ||१८||
 
 
ॐ पूर्णमदः पूर्णमिदम पूर्णात्पूर्णमुदच्यते |
 
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ||
 
 
|| ॐ शान्तिः शान्तिः शान्तिः ||
 
 
[[Category:उपनिषत्]]
"https://sa.wikipedia.org/wiki/ईशावास्योपनिषत्" इत्यस्माद् प्रतिप्राप्तम्