"मनुष्यः" इत्यस्य संस्करणे भेदः

(लघु) r2.5.5) (robot Adding: mwl, roa-rup, vec Removing: als, szl Modifying: ht, it
(लघु) robot Adding: bo:འགྲོ་བ་མི།; अंगराग परिवर्तन
पङ्क्तिः १:
मनुष्यजातेः वैज्ञानिकनाम ''Homo sapiens'' अस्ति यस्य अर्थः प्रबुद्धमनुष्यः। ते द्विपदाः सन्ति। तेषाम् मिश्रिता वासा वर्तते। अतः एव ते भाषयितुम् प्रमाणयितुम् च शक्नुवन्तः। ते भावपूर्णाः च सन्ति। ते हस्ताभ्याम् यन्त्राणि अपि उपयुज्यन्ति। अधुना सप्ताद्बुतजनाः भूमौ वसन्ति। मनुष्याः जन्तवेषु धीरतमाः वर्तन्ते। ते स्वशिशून् संरक्षन् संघेषु वसन्ति।
[[imageचित्रम्:human-gender-neutral.png|thumb|right|225 pix|मनुष्यः]]
ते कूतूहलिनः वर्तन्ते। जगतः रहस्यान् अधिगन्तुम् यतन्ते। ते नितिम् धर्मम् च अनुगच्छन्ति। ते अग्निम् ज्वालयन्ति भोजनम् पचन्ति वस्त्रान् च धारयन्ति। तेभ्यः सुन्दराणि वस्तूनि रोचन्ते। ते गायन्ति, नृत्यन्ति चित्राणि च लिखन्ति।
 
ते अन्टार्टिकाम् मुक्त्वा सर्वेषु महाद्वीपेषु वसन्ति।
 
== संस्कृतिः ==
मनुष्येतिहासे त्रयः कालाः वर्तन्ते। ते [[पाषाणकालम्]] [[कांस्यकालम्]] [[अयस्कालम्]] च। पुरा मनुष्याः व्याधाः आसन्। ततः एव ते नदीतीरेषु ग्रामान् स्थापयित्वा कृषिम् अकुर्वन्। तदा एव मनुष्याः धातूनाम् उपयोगम् आरभन्त। तदा ते साम्रज्यान् प्रस्थाप्य युद्धानि अकुर्वन्। अधुना जनाः दूरदर्शन-दूरवाणि-गणनि इत्यादीनाम् विविधानाम् यन्त्राणाम् निर्माणम् कृत्वा क्षेमेण वसन्ति।
[[imageचित्रम्:Hong Kong Skyline Restitch - Dec 2007.jpg|thumb|left|225 pix|महानगरम्]]
 
== जीवविद्या ==
माध्यम् औन्न्त्यम् : ५ - ६ पा.
माध्या गुरुता : पुं : ७६-८३ स धा. स्त्री : ५४-६४ स धा.
माध्यजीवनम् : ३०-८३ वर्षाणि
मनुष्याणाम् चर्मम् कृष्णम् कपिशम् पीतम् पाटलम् वा श्वेतम् वर्तते। मनुष्यकेशः अपि कृष्णः कपिशः रक्तः पीतः वा श्वेतः वर्तते।
[[imageचित्रम्:Human_skeleton_front_en.svg|thumb|right|225 pix|मनुष्यस्य अस्थिपञ्जरम्]]
 
[[af:Mens]]
पङ्क्तिः ३०:
[[bg:Човек]]
[[bn:মানুষ]]
[[bo:འགྲོ་བ་མི།]]
[[br:Den]]
[[bs:Čovjek]]
"https://sa.wikipedia.org/wiki/मनुष्यः" इत्यस्माद् प्रतिप्राप्तम्