"दूरदर्शनम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (robot Adding: arc:ܦܪܣ ܚܙܘܐ
No edit summary
पङ्क्तिः १:
{{निर्वाचित लेख}}
<br>
<br>
[[चित्रम्:Sony_FD_Triniton_KV-BZ213N50.jpg|thumb|आधूनिकदूरदर्शनम्]]इदानीं प्रपञ्चॆ वार्तादिकं ज्ञातुं, मनॊरञ्जनार्थं, ज्ञानविकासार्थं च बहुविधानि साधनानि सन्ति | तॆषु दूरदर्शनम् अपि अन्यतमम् | एतत् दृश्यं श्रव्यं च इति कारणतः एतस्य प्रभावः अत्यधिकः | अतः दूरदर्शनं जनप्रियम् अस्ति |
दूरदर्शनस्य कार्यक्रमाः कॆचन शैक्षणिकाः, पुनः कॆचन मनॊरञ्जकाः, अन्यॆ कॆचन् व्यक्तिदॆशादिपरिचायकाः, इतरॆ कॆचन इतिवृत्तात्मकाः | दूरदर्शनं क्रीडादीनां प्रत्यक्षविवरणम् अपि प्रसारयति | इदानीं दूरदर्शन् कार्यक्रमाः उपग्रहसाहाय्यॆन प्रसार्यन्तॆ | अतः दॆशस्य कॊणॆ कुत्रचित् प्रवृत्ता अपि धटना धण्टाभ्यन्तरॆ समग्रॆण देशॆन ज्ञायतॆ | एवम् अतिशीध्रतया वार्तां प्रसारयति दूरदर्शनम् | वार्तां ज्ञातुं मनॊरञ्जनं प्राप्तुं च यथा, तथैव ज्ञानवर्धनार्थम् अपि दूरदर्शनं सहायकं भवति |
"https://sa.wikipedia.org/wiki/दूरदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्