"श्रीमद्भागवतमहापुराणम्" इत्यस्य संस्करणे भेदः

(लघु) श्रीमद्भागवत् पुराण इत्येतद् श्रीमद्भागवतपुराणम् इत्येतद् प्रति चालितम्
No edit summary
पङ्क्तिः ३:
<br>
{{ ज्ञानसन्दुक पुस्तकम्
| name = श्रीमद्भागवतश्रीमद्भागवतम्
| title_orig =
| translator =
| image = [[file:भागवत.gif|100px]]
| image_caption = [[गीताप्रेस गोरखपुर]]स्य आवरण पृष्ठपृष्ठम्
| author = वेदव्यासवेदव्यासः
| illustrator =
| cover_artist =
| country = [[भारतभारतम्]]
| language = [[संस्कृतसंस्कृतम्]]
| series = [[पुराणपुराणम्]]
| subject = [[श्रीकृष्णश्रीकृष्णः]] [[भक्तिभक्तिः]]
| genre = प्रमुख वैष्णव ग्रन्थप्रमुखवैष्णवग्रन्थम्
| publisher =
| pub_date =
| english_pub_date =
| media_type =
| pages = १८,००० श्लोकश्लोकाः
| isbn =
| oclc =
पङ्क्तिः २९:
[[Image:Meister der Bhâgavata-Purâna-Handschrift 001.jpg|thumb|250px| १५०० ईशवीयाब्दे लिखित एक भागवत पुराणे यशोदा कृष्णाय स्नानं कृतवन्ती]]
 
'''भागवत पुराणभागवतपुराणम्''' हिन्दू धर्महिन्दूधर्मस्य अनुयायीनां अष्टदष पुराणनांअष्टादशपुराणनां मध्ये एकः। अश्मिन्अस्मिन् '''श्रीमद्भागवतम्''' अथवा केवलकेवलम् भागवतञ्च उच्यते। पुराणस्य मुख्य वर्ण्य विषयमुख्यवर्ण्यविषयः [[भक्ति योग]] अस्ति, पुराणे कृष्णाय सर्वेषां देवानां देव वा स्वयं भगवतः रूपे चित्रितः कृतमस्ति। एतत् अतिरिक्त अश्मिन् पुराणे रस भावस्य भक्ति निरुपणञ्च कृतमस्ति, परंपरागत रुपेण एतत् पुराणस्य रचयिता [[वेद व्यास]] आसित्। श्रीमदभागवत भारतीय वाङमयस्य मुकुटमणि अस्ति। भगवान शुकदेवेन महाराज परीक्षिताय वाचित भक्तिमार्गस्य वर्णनं अश्मिन् पुस्तके अस्ति। पुराणस्य प्रत्येक श्लोकेषु श्रीकृष्ण-प्रेमेण सुगन्धितमस्ति। साधन-ज्ञानः, सिद्धज्ञानः, साधन-भक्ति, सिद्धा-भक्ति, मर्यादा-मार्गः, अनुग्रह-मार्गः, द्वैताद्वैत समन्वयेन सह प्रेरणादायी विविध उपाख्यानानि अद्भुत प्रकारेण संग्रहिता सन्ति। <ref>[http://www.gitapress.org/hindi गीताप्रेस डाट काम]</ref>
 
भागवत पुराणे महर्षि [[सूत]] गोस्वामी तस्य समक्षे प्रस्तुत साधूभ्यो एक कथां वाचयति। साधवः सुत समक्षे भगवन् विष्णोः विभिन्न अवताराणां विषये जिज्ञासां कुर्वन्ति। सुत गोस्वामी समस्त प्रश्नानां उत्तरं ददाति। अश्मिन् ग्रन्थे द्वादश स्कन्धाः वर्तन्ते। प्रथम स्कन्धे सम्पूर्ण अवताराणां संक्षिप्त रुपेण वर्णितमस्ति।
"https://sa.wikipedia.org/wiki/श्रीमद्भागवतमहापुराणम्" इत्यस्माद् प्रतिप्राप्तम्