"श्रीमद्भागवतमहापुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| image = [[file:भागवत.gif|100px]]
| image_caption = [[गीताप्रेस गोरखपुर]]स्य आवरण पृष्ठम्
| author = [[व्यासः|वेदव्यासः]]
| illustrator =
| cover_artist =
पङ्क्तिः २९:
[[Image:Meister der Bhâgavata-Purâna-Handschrift 001.jpg|thumb|250px| १५०० ईशवीयाब्दे लिखित एक भागवत पुराणे यशोदा कृष्णाय स्नानं कृतवन्ती]]
 
'''भागवतपुराणम्''' हिन्दूधर्मस्य अनुयायीनां अष्टादशपुराणनां मध्ये एकः। अस्मिन् '''श्रीमद्भागवतम्''' अथवा केवलम् भागवतञ्च उच्यते। पुराणस्य मुख्यवर्ण्यविषयः [[भक्ति योग]] अस्ति, पुराणे कृष्णाय सर्वेषां देवानां देव वा स्वयं भगवतः रूपे चित्रितः कृतमस्ति। एतत् अतिरिक्तअतिरिक्तम् अश्मिन्अस्मिन् पुराणे रसरसभावस्य भावस्य भक्ति निरुपणञ्चभक्तिनिरुपणञ्च कृतमस्ति, परंपरागत रुपेणपरंपरागतरुपेण एतत् पुराणस्य रचयिता [[वेद व्यासव्यासः]] आसित्। श्रीमदभागवत भारतीयश्रीमदभागवतम् वाङमयस्यभारतीयवाङमयस्य मुकुटमणिमुकुटमणिः अस्ति। भगवानभगवता शुकदेवेन महाराजमहाराज्ञे परीक्षिताय वाचितउक्तम् भक्तिमार्गस्य वर्णनं अश्मिन्अस्मिन् पुस्तके अस्ति। पुराणस्य प्रत्येक श्लोकेषुप्रत्येकश्लोकेषु श्रीकृष्ण-प्रेमेण सुगन्धितमस्ति। साधन-ज्ञानः, सिद्धज्ञानः, साधन-भक्तिभक्तिः, सिद्धा-भक्तिभक्तिः, मर्यादा-मार्गः, अनुग्रह-मार्गः, द्वैताद्वैत समन्वयेन सह प्रेरणादायी विविधविविधानि उपाख्यानानि अद्भुत प्रकारेणअद्भुतप्रकारेण संग्रहितासंग्रहिताः सन्ति। <ref>[http://www.gitapress.org/hindi गीताप्रेस डाट काम]</ref>
 
भागवत पुराणेभागवतपुराणे महर्षि [[सूत]] गोस्वामी तस्य समक्षे प्रस्तुत साधूभ्यो एकएकाम् कथां वाचयति।उवाच। साधवः सुत समक्षेसूतसमक्षे भगवन्भगवतः विष्णोः विभिन्नविभिन्नानाम् अवताराणां विषये जिज्ञासां कुर्वन्ति। सुतसूतगोस्वामी गोस्वामी समस्त प्रश्नानांसमस्तप्रश्नानां उत्तरं ददाति। अश्मिन्अस्मिन् ग्रन्थे द्वादश स्कन्धाः वर्तन्ते। प्रथमप्रथमे स्कन्धे सम्पूर्णसम्पूर्णानाम् अवताराणां संक्षिप्त रुपेणसंक्षिप्तरुपेण वर्णितमस्ति।
 
==स्कन्ध==
"https://sa.wikipedia.org/wiki/श्रीमद्भागवतमहापुराणम्" इत्यस्माद् प्रतिप्राप्तम्