"शतद्रुनदी" इत्यस्य संस्करणे भेदः

No edit summary
c/e
पङ्क्तिः १:
शुतुद्री उत्तरभारतस्य एका दीर्घा नदी। सा पञ्जाबप्रदेशस्य पञ्चनदीषु अतिदिर्घा। सा कैलाशस्य समीपे स्थितात् राक्षस्तलसरोवरात् उद्भवति। सा विपाशाम् चन्द्रभागाम् च मिलित्वा मिथान्कोटे [[सिन्धुः|सिन्धुं]] संयाति। तस्याः जलं क्षेत्रान् सिञ्चति। अस्याः वेघात् विद्युत् शक्तिः अपि लभ्यते।
[[Image:Sutlej Valley from Rampur ca. 1857.jpg|thumb|360px|शुतुद्री]]
'''शुतुद्री''' उत्तरभारतस्य एका दीर्घा नदी। सा पञ्जाबप्रदेशस्य पञ्चनदीषु अतिदिर्घा। सा कैलाशस्य समीपे स्थितात् राक्षस्तलसरोवरात् उद्भवति। सा विपाशाम् चन्द्रभागाम् च मिलित्वा मिथान्कोटे [[सिन्धुः|सिन्धुं]] संयाति। तस्याः जलं क्षेत्रान् सिञ्चति। अस्याः वेघात् विद्युत् शक्तिः अपि लभ्यते।
 
[[वर्गः:नदी]]
"https://sa.wikipedia.org/wiki/शतद्रुनदी" इत्यस्माद् प्रतिप्राप्तम्