"कृष्णदेवरायः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०:
[[Image:Vitthala temple DK.jpg|250px|thumb|right|गानस्तम्भसहितः विठ्ठलमन्दिरम्]]
श्रीकृष्णदेवरायस्य सिंहासनारोहणसमये विजयनगरसाम्राज्यस्य स्थितिः कथम् आसीत् ? साळुववंशस्य प्रतिपक्षिभूते तौलुववंशे जातस्य प्रख्यात-दण्डनायकस्य नरसनायकस्य अधीनम् आसीत् तद् राज्यम् । स एव श्रीकृष्णदेवरायस्य जनकः । ज्येष्ठपत्न्याः पुत्रः नरसिंहः, द्वितीयपत्न्याः पुत्रः श्रीक्रुष्णदेवरायः इति उभौ पुत्रौ आस्तां नरसनायकस्य ।
श्रीकृष्णदेवरायः क्रैस्ताब्दे १४७४ तमे वर्षे अजायत । नरसनायकः सर्वाधिकारान् प्राप्तवान् अपि आत्मानं चक्रवर्तित्वेन न प्रकटितवान् । ज्येष्ठपुत्रस्य द्वितीय-वीरनरसिंहस्य सिंहासनारोहणानन्तरं परिस्थितीनां परिवर्तनम् अभवत् । साळुववंशजान् सम्पूर्णतया निष्कास्य, ‘महाराजाधिराज’ इत्यादीनां बिरुदानाम् उपयोगं आत्मनः विषये कृतवान् वीरनरसिंहः । तेन पार्श्वराजानाम् मनसि असूया अवर्धत । तत्र तत्र तद्विरॊधिसङ्घटनानि उत्पन्नानि । पञ्चषाणांगच्छ्ता वर्षाणां पालनकालेकालेन द्वितीयनरसिंहः सामन्तराजनियन्त्रणेअधीनराजानां नियन्त्रणे कष्टम् अनुभूतवान् ।
तेषु एव दिनेषु युवा श्रीकृष्णदेवरायः पालनविधानं ज्ञातवान् । द्वितीयवीरनरसिंहः श्रीकृष्णदेवरायस्य वीरत्वं, प्राबल्यञ्च न असहत । साम्राज्यं स्वीयसप्तवर्षीयेण पुत्रेण प्राप्तव्यम् इति तस्य भावनाइच्छा आसीत् । मृत्युसमयः समागतः इति ज्ञात्वा विश्वासपात्रेण केनचित् मन्त्रिणा सह समालोच्य कुतन्त्रं रचितवान् सः ।
’महामन्त्रिन्‘महामन्त्रिन् ! मम पुत्रः एव साम्राज्यं प्राप्नुयात्, अतः सोदरः श्रीकृष्णदेवरायः? न जीवेत्’ इति तम् उक्तवानउक्तवान् राजा ।
तद् वाक्यं श्रुतवतः तस्य महामन्त्रिणः तिम्मरुसोःतिम्मरसोः वज्राघातः जातः अभवत् इव । तिम्मरुसुःतिम्मरसुः, तस्य पत्नी च श्रीकृष्णदेवरायं स्वपुत्रमिव अधिकवात्सल्येनवात्सल्यातिशयेन पालयतः स्म । श्रीकृष्णदेवरायः अपि तिम्मरुसुगृहे तस्य अपत्यैः सह वर्धमानःअएव वर्धमानः आसीत् । तिम्म्रुसुम्तिम्म्ररसुम् अप्पाजी इति सम्बोधयति च स्म्स्म । तावदेव न, श्राकृष्णदेवरायस्य तीक्ष्णा बुध्दिः, धैर्यसाहसमयः स्वभावः, साहित्ये कलासु च अभरुचिःअभिरुचिः इत्याएअय?ःइत्यादयः गुणाः तिम्मरुसुम्तिम्मरसुम् आनन्दपरवशं कुर्वन्ति स्म । " शक्तिमदभ्यःशक्तिमद्भ्यः शत्रुभ्यः राज्यम् अष्टवर्षीयः बालः रक्षितुं न शक्नोति, पराक्रमवान् श्रीकृष्णदेवरायस्तु तस्मिन् कार्ये समर्थः । सः महापुरुषः श्रीकृष्णदेवरायः? कथं हन्तव्यः ? " इति सः चिन्तितवान् ।तिम्म्रुसुः। तिम्म्ररसुः अन्ते एकं निर्णयं स्वीकृतवान् ।
" उत्तमम् । महाराज, भवतः? इच्छानुसारं श्वः सूर्येदयात्सूर्योदयात् पूर्वमेव श्रीकृष्णदेवरायस्य वधः भविष्यति" इति तिम्मरुसुःतिम्मरसुः नरसिंहरायम् उक्त्वान्उक्तवान्
तिम्मरुसुःतिम्मरसुः गृहम् आगत्य सर्वं वृत्तान्तं पत्नीं, श्रीकृष्णदेवरायञ्चश्रीकृष्णदेवरायं प्रति उक्तवान् । श्रीकृष्णदेवरायः " अहं राज्यं त्यक्त्वा परिव्रजकोपरिव्राजको भविष्यामि" इति उक्तवानउक्तवान्तिम्म्रुसुःतिम्मरसुः तत् अनङ्गीकृत्यअनङ्गीकुर्वन् श्रीकृष्णदेवरायं गूढं चन्द्रगिरिं प्रेषितवानप्रेषितवान् । अनन्तरदिने वीरनरसिंहस्य स्मरणशक्तिः नष्टा । तिम्मरुसुःतिम्मरसुः अजस्य नेत्रे दर्शयित्वा ’ते‘ते नेत्रे श्रीकृष्णदेवरायस्य एव’ इति दृढम् उक्त्वान्उक्तवान् । राजा सानन्दं मृतःअमरणं अभवत्प्राप्नोत्
==पट्टाभिषेकः==
==पट्टभिषेकः==
द्वितीयवीर्नरसिंहस्यद्वितीयवीरनरसिंहस्य मरणानन्तरं श्रीकृष्ण्देवरायेण्श्रीकृष्ण्देवरायेण सिंहासनम् अध्यारोढुं काऽपि समस्या न जाता । सालुवराजानां कालतः मन्त्रिपदवीं निर्वर्तयतः तिम्मरुसोःतिम्मरसोः दीर्घदृष्टेः, चतुरतायाश्च्चतुरतायाः च कारणेन न केवलं कर्णाटकेन, अपि तु भारतदेशेन एव कश्चन महान् चक्रवर्ती लब्धः ।
श्रीकृष्णदेवरायस्य पट्टाभिषेकमहोत्सवः हम्पिनगरे विरुपाक्षमन्दिरे अत्यन्तं वैभवेनावैभवेन सम्पन्नः । विद्यारण्यः इव धार्मिकः, आध्यात्मिकविषयान् प्रबोधयन् महानुभावः साधुपुरुषः व्यासरायः राजधान्यां स्थित्वा मार्गदर्शनं करोति स्म ।
पट्टाभिषेक्स्यपट्टाभिषेकस्य स्मरणार्थं विरुपाक्षमन्दिरस्य प्राङ्ग्णे रङ्गनाथस्य मन्दिरं गोपुरञ्च निर्मितम् ।
==अश्वारूढः==
==अश्वारुढः==
असाधारणम् औन्नत्यम्, परिपृष्टःपरिपुष्टः आकारः, श्यामवर्णः, मातुः इव् मुखाकृतिः, बलिष्टौ भुजौ, विशालं वक्षस्थलं,पश्यतः जनान् शीघ्रम् आकर्षत् कान्तिमत् नेत्रद्वयं, शरीरं स्पृशत् लम्बमानं दीर्घकञ्चुकम्-एतत् सर्वं श्रीकृष्णदेवरायस्य स्वरुपम् ।सूर्योदयात्। सूर्योदयात् घण्टात्रयपूर्वमेव उत्थानं, व्यायामशालायां व्यायामःव्यायामाभ्यासः, ततः मल्ल्जनैःमल्लजनैः सह युध्दाभ्यासःयुद्धाभ्यासः, सेनानायकैः सह् ख्ङ्गविन्यसाभ्यासःख्ङ्गविन्यासाभ्यासः, तदनन्तरण्तदनन्तरं बलवतां मल्लशेखरैः द्वारा स्वशरीरे तैलमर्दनं, ततः सूर्योदयपर्यन्तम् अश्चचालनमिति श्रीकृष्णदेवरायस्य्श्रीकृष्णदेवरायस्य दिनचर्या आसीत् ।
तदानीं २० वर्ष्पूर्णःवर्षपूर्णः श्रीकृष्णदेवरायः यौवनेन्, उत्साहेन्, साहसेन अपि परिपूर्णताम् अलभत । एकस्मिन् दिने प्रभाते विजयनगरराजभवनस्य प्रथमसिंहद्वारे डोमंगो पेस् इति पोर्चगीस् देशीयः श्रीकृष्णदेवरायं मेलितुं निरीक्षते स्म । एकः सुन्दरः श्वेताश्व्ःश्वेताश्वः प्रसादस्य अन्तर्भागाद् बहिः आगच्छ्न् दृष्टः । अश्वारुढस्य श्रीकृष्णदेवरायस्य द्दष्टिः तस्मिन् विदेशीये प्रसृतासंलग्ना । झटिति ’पेस्’‘पेस्’ स्वस्य देशस्य सम्प्रदायानुसारं शिरः अवनमय्य नमस्कृतवान् । महाराजः पृष्टवान् ’भवान्‘भवान् कः?’ इति पेस् सन्देहेन एव स्वस्य, स्वदेश्स्य च नाम् उक्त्वान्। ’राजमन्दिरे मिलतु’ इति वदन् शिरः कम्पनं कृत्वा अश्वं चालितवान् महाराजः । अश्वः अधावत् । पेस् महोदयः आश्चर्येण् सह आनन्दं प्राप्तवान् । विदेशीयैः सह अपि एताद्दशः उत्तमः व्यवहारः ।
==विवाहः==
एकदा श्रीकृष्णदवरायः प्रातरेव एकां सुन्दरीं युवतिं द्दष्टवान् । सा युवतिः ’तिप्पसानि’ नाम्न्याः वेश्यायाः पोषणे वर्धमाना आसीत् । तस्याः नाम् नागाम्बिका । ’चिन्न’ इति नाम तस्याः प्रियं नाम् । राजा तां परिणेतुम् ऐच्छत् । प्रजाः चिन्नादेवीं राज्ञी रुपेण अङ्गीकुर्वन्ति वा ? तिम्मरुसुः सहनेन, युक्त्या च श्रीकृष्णदेवरायं समाश्वासितवान्’चिन्नदेवीम् अपि राज्ञीं करिष्य़ामः’ इत्युक्त्वा । सेनानायकस्य वीरय्यस्य पुत्र्या तिरुमलाम्बया सह तस्य विवाहं कारितवान् ।
"https://sa.wikipedia.org/wiki/कृष्णदेवरायः" इत्यस्माद् प्रतिप्राप्तम्