"कृष्णदेवरायः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २२:
==अश्वारूढः==
असाधारणम् औन्नत्यम्, परिपुष्टः आकारः, श्यामवर्णः, मातुः इव् मुखाकृतिः, बलिष्टौ भुजौ, विशालं वक्षस्थलं,पश्यतः जनान् शीघ्रम् आकर्षत् कान्तिमत् नेत्रद्वयं, शरीरं स्पृशत् लम्बमानं दीर्घकञ्चुकम्-एतत् सर्वं श्रीकृष्णदेवरायस्य स्वरुपम् । सूर्योदयात् घण्टात्रयपूर्वमेव उत्थानं, व्यायामशालायां व्यायामाभ्यासः, ततः मल्लजनैः सह युद्धाभ्यासः, सेनानायकैः सह् ख्ङ्गविन्यासाभ्यासः, तदनन्तरं बलवतां मल्लशेखरैः द्वारा स्वशरीरे तैलमर्दनं, ततः सूर्योदयपर्यन्तम् अश्चचालनमिति श्रीकृष्णदेवरायस्य दिनचर्या आसीत् ।
तदानीं २० वर्षपूर्णः श्रीकृष्णदेवरायः यौवनेन्, उत्साहेन्, साहसेन अपि परिपूर्णताम् अलभत । एकस्मिन् दिने प्रभाते विजयनगरराजभवनस्य प्रथमसिंहद्वारे डोमंगो पेस् इति पोर्चगीस् देशीयः श्रीकृष्णदेवरायं मेलितुं निरीक्षते स्म । एकः सुन्दरः श्वेताश्वः प्रसादस्य अन्तर्भागाद् बहिः आगच्छ्न् दृष्टः । अश्वारुढस्य श्रीकृष्णदेवरायस्य द्दष्टिः तस्मिन् विदेशीये संलग्ना । झटिति ‘पेस्’ स्वस्य देशस्य सम्प्रदायानुसारं शिरः अवनमय्य नमस्कृतवान् । महाराजः पृष्टवान् ‘भवान् कः?’ इति । पेस् सन्देहेन एव स्वस्य, स्वदेश्स्यस्वदेशस्यनाम्नाम उक्त्वान्।उक्तवान् ’राजमन्दिरे। ‘राजमन्दिरे मिलतु’ इति वदन्उक्त्वा शिरःअश्वम् कम्पनं कृत्वा अश्वंअग्रे चालितवान् महाराजः । अश्वः अधावत् । पेस् महोदयः आश्चर्येण् सह आनन्दं प्राप्तवान् । विदेशीयैः सह अपि एताद्दशःएतादृशः उत्तमः व्यवहारः आसीत् तस्य
==विवाहः==
एकदा श्रीकृष्णदवरायः प्रातरेव एकां सुन्दरीं युवतिं द्दष्टवान्दृष्टवान् । सा युवतिः ’तिप्पसानि’‘तिप्पसानि’ नाम्न्याः वेश्यायाः पोषणे वर्धमाना आसीत् । तस्याः नाम्नाम नागाम्बिका इति’चिन्न’‘चिन्न’ इति नामसर्वे तस्याःतां प्रियंसम्बोधयन्ति नाम्स्म । राजा तां परिणेतुम् ऐच्छत् । प्रजाः चिन्नादेवीं राज्ञीराज्ञीरूपेण रुपेण अङ्गीकुर्वन्तिअङ्गीकुर्युः वाइति ?जानन् तिम्मरुसुःतिम्मरसुः सहनेन, युक्त्या च श्रीकृष्णदेवरायं समाश्वासितवान्’चिन्नदेवीम्‘चिन्नदेवीम् अपि राज्ञीं करिष्य़ामः’ इत्युक्त्वा सहनया युक्त्या च श्रीकृष्णदेवरायं समाश्वसितवान् । सेनानायकस्य वीरय्यस्य पुत्र्या तिरुमलाम्बया सह तस्य विवाहं कारितवान् ।
==सिद्धता==
==सिध्दता==
राज्यपालनं कुर्वन् एव कनिष्ठसोदरम् अच्युतरायं, ज्येष्ठसोदरस्य पुत्र्ञ्चपुत्रञ्च चन्द्रगिरिं प्रति प्रेषितवान् श्रीकृष्णदेवरायः । तेन ताभ्यां द्वारा आपतिष्यमाणाः समस्याः पूर्वमेवतेन अपाकृतवान् सःअपाकृताः । अधिकारप्राप्त्यनन्तरं प्रथमे वर्षे एव १८ प्रान्तीयान्प्रान्तानां मण्डलाधीशान् आहूय राजभवने तान् सम्यक् सम्भाव्यसत्कृत्य साम्राज्यस्य ध्येयं, स्वीयं पालनविधानञ्च विवृतवान् सः । गोवा राज्यम्गोवाराज्यम् आक्रान्तवभ्दिःआक्रान्तवद्भिः ’पोर्चगीस्’‘पोर्चगीस्’ जनैः सह मैत्रीबन्धं वर्धितवान् । यथा सुल्तानजनाः तत्साहाय्यं न प्राप्नुवन्ति तथाविधमपि प्रयत्नं कृतवान् । सेनायाः आवश्य्कानिआवश्यकानि आयुधानि, अश्वान् तेभ्यः सङ्गृहीतवान् च ।
एकस्मिनएकस्मिन् दिने तिम्मरुसुनातिम्मरसुना सह भाषमाणः रायः एवमुक्तवान् - ’अप्पाजी‘अप्पाजी ! अहम् अस्माकं पूर्वजानां कृते द्त्तम्द्त्तं वचनम्वचनं विस्मृतवान् आसम् । पुरा कलिङ्गराज्याधीशः प्रतापरुद्रगजपतिः गोलकोण्ड्सुल्तानेन सहितः अस्माकं प्राच्यभागान् आक्रान्तवान् । तस्य शीघ्रं प्रतिक्रिया कर्तव्या । स्वार्थपरस्य तस्य अन्यदेशः, धर्मः, संस्कृतिः इत्यादि चिन्तनं नास्ति’ इति ।
’प्रथमम् उम्मेत्तूरुराजः चिक्करायः जेतव्यः, यतः सः स्वस्य स्वातन्त्रत्वं प्रकटितवान् ’ इति तिम्मरुसुः उक्त्वान् ।
सोदरस्य वीरनरसिंहस्य असमर्थताकारणतः विजयनगरराज्यस्य केभ्यश्चित् शत्रुजनेभ्यः महती हानिः जाता । तस्याः एकैकस्याः श्रीक्रुष्णदेवरायः श्रीकृष्णदेवरायः प्रतिक्रियाम् आरब्धवान् ।
"https://sa.wikipedia.org/wiki/कृष्णदेवरायः" इत्यस्माद् प्रतिप्राप्तम्