"कृष्णदेवरायः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३०:
चिक्करायः युद्धे मृतः । तस्य पुत्राय एव राज्यं प्रत्यर्पितवान् रायः । एतेन अधीनराजानां मनसि श्रीकृष्णदेवरायस्य विषये विश्वासः जातः । पेनुगोण्डाराज्यं स्वतन्त्रम् अभवत् । मन्त्रिणः कोण्डमनरसय्यस्य पुत्रः देवनरसय्यः तत्र राज्यपालनाय नियुक्तः । प्रजानां करशुल्कं न्यूनीकृतवान् श्रीकृष्ण्देवरायः । अनेकेषां देवालयानां, धर्मशालानां च निर्वहणाय भूरि क्षेत्रादिकं दत्तवान् । तेन जनानां श्रीकृष्णदेवराये गौरवम् अवर्धत ।
==विजययात्रा==
श्रीकृष्णदेवरायस्य प्रभावः दिने दिने वर्धमानः आसीत् । सःततः सुल्तान्,अनेषां कलिंगगजपत्यादीनाम्राज्ञां उद्वेगम्,मनसि अनिष्टञ्चभीतिः अजनयत्उत्पन्ना । अहम्मदनगरस्य, गोलकोण्ड्स्य च सुलतानौनृपौ विजयनगरराज्यस्य्विजयनगरराज्यस्य सीमानम् अतिक्र्म्य युध्दंयुद्धं प्रारभेताम् । तौ पराजित्य कृष्णानदीम् अतिक्रम्य श्रीकृष्ण्देवरायःश्रीकृष्णदेवरायः अभ्यागमिष्यति इति, तदा प्रतापरुद्रगजप्तिःप्रतापरुद्रगजपतिः विजयनगरसेनायाः कष्टं जनयिषयति इति च अन्ये राजानः चिन्तितवन्तः । तेऽपि स्वसेनानां समीकरणम् आरब्धवन्तः । श्रीकृष्णदेवरायः गूढचरेभ्यः विषयमेनं ज्ञातवान् ।
सः राजधान्याः, साम्राज्यस्य च रक्षणव्यवस्थां सम्यक् कृतवान् । ततः अतिवेगेन गजपतीनाम् आवासम् उदयगिरिराज्यं प्रति स्वसेनां चालितवान् । ३४ सहस्रसैनिकैः, अष्टशतेन गजैः उदयगिरिदुर्गम् आक्रान्तवान् । उदयगिरिःउदयगिरौ बृहत् दुर्गः । तस्मिन् १० सहस्रं सैनिकाः, ४शतम्चतुश्शतम् अश्वचालकाः आसन् । दुर्गे प्रवेशः कष्टतमः आसीत् । बहिस्तः आहारपदार्थाः स्थगिताः चेत् अन्तः स्थितानाम् बुबुक्षयाबु्भुक्षया मरणं प्राप्नुयुः इति विचिन्त्य तथैव कृतम् । षण्मासेषु दुर्गः अधीनः जातः । श्रीकृष्णदेवरायः उदयगिरिदुर्गस्य विजयं स्मारयितुं तत्र देवालये स्थितां बालकृष्णमूर्तिं विजयनगरं नीतवान् । भुवनविजयनामकं राजभवनं, विजयविठ्ठल, रामस्वामि, कृष्णस्वामिनां मन्दिराणि च निर्मापितवान्, । तिरुपतिं गत्वा श्रीवेङ्कटेश्वरं मरणमेवत्रिंशत्सहस्रसुवर्णनाणकैः स्यात्अभिषेचितवान्
श्रीकृष्णदेवरायः? कलिङ्गं न विस्मृतवानविस्मृतवान् । द्वितीया जैत्रयात्रा प्रथमायाः अपेक्षया विशिष्टरीत्या अभवत् । प्रथमं कन्दुकूरुदुर्गं वशीकृतवान् रायः । ततः तदा कलिङ्गराज्ये प्रसिध्दनगरंप्रसिद्धनगरं कोण्डवीडुं प्रति श्रीकृष्ण्देवरायस्य सैन्यम् अभिप्रवृत्तम् । दुर्गरक्षणार्थं प्रतापरुद्र्गजपतिः स्वयं १३०० गजैः, २०,००० अश्वैः, ५,००,००० सैनिकैः सह प्र्तिघटितवान्सज्जः आसीत्
षण्मासपर्यन्तं दुर्गः निरोध्दव्यःअ आसीत् । उअदयगिरिदुर्गे सङ्गृहीताः आहारपदार्थाः समाप्ताः । दुर्गः अधीनः जातः । श्रीकृष्णदेवरायः उदयगिरिदुर्गस्य विजयं स्मारयितुं तत्र देवालये स्थितां बालकृष्णमूर्तिं विजयनगरं नीतवान् । भुवनविजयनामकं राजभवनं, विजयविठ्ठल, रामस्वामि, कृष्णस्वामिनां मन्दिराणि च निर्मापितवान्, । तिरुपतिं गत्वा श्रीवेङ्कटेश्वरं त्रिंशत्सहस्रसुवर्णनाणकैः अभिषेचितवान् ।
सैन्यद्वयस्य मध्ये कापि नदी वेगेन प्रवहति स्म्स्म । श्रीकृष्णदेवरायः प्रथमं नदीं तर्तुं स्वसेनाम् आज्ञप्तवान् । नद्यामेव युध्दम्युद्धम् आरब्धम् । बहवः सैनिकाः मृताः । तथापि विजयनगरसैन्ये अधिकः भागः नदीं तीर्त्वा कलिङ्गसेनया सह युध्दम्युद्धम् आरभत । भयङ्करे युध्देयुद्धे प्रवर्तमाने गजपतिः पलायितवान् । शत्रुसेनायाः सहस्स्रशः गजाः, अश्वः मृताः । कोण्ड्वीडुदुर्गंकोण्डवीडुदुर्गं पूर्णतया वशीकर्तुं मासद्वयं तत्रैव स्थितवन्तौ श्रीकृष्ण्देवरायः तिम्मरुसुःतिम्मरसुः च । कोण्ड्वीडुराज्यंकोण्डवीडुराज्यं स्वाधीनम् अभवत् । प्रतापरुद्रगजपतेः पुत्र?ःपुत्रः वीरभद्रः प्रमुखैः सह गृहीतश्च ।
श्रीकृष्णदेवरायः? कलिङ्गं न विस्मृतवान । द्वितीया जैत्रयात्रा प्रथमायाः अपेक्षया विशिष्टरीत्या अभवत् । प्रथमं कन्दुकूरुदुर्गं वशीकृतवान् रायः । ततः तदा कलिङ्गराज्ये प्रसिध्दनगरं कोण्डवीडुं प्रति श्रीकृष्ण्देवरायस्य सैन्यम् अभिप्रवृत्तम् । दुर्गरक्षणार्थं प्रतापरुद्र्गजपतिः स्वयं १३०० गजैः, २०,००० अश्वैः, ५,००,००० सैनिकैः सह प्र्तिघटितवान् ।
तृ तीयजैत्रयात्रायाम्तृतीयजैत्रयात्रायाम् अधिकवेगेन बहून् प्रान्तान् जितवान् सः । परितः स्थिताः सुलतनसैनिकाः युध्दंयुद्धं कर्तुं सिध्दाःसिद्धाः इति ज्ञात्वा बिदर् (विदर्भ्) प्रान्तं प्रविष्टवान् । सुदूरे स्थितं कोण्डप्ल्लिनगरम्कोण्डपल्लिनगरम् अपि आक्रान्तवान् । तत् तदा कलिङ्गराज्यस्य राजधानी आसीत् । मासत्रयस्य अनन्तरम् सः दुर्गः वशः अभवत् । प्रहारसेनः, शिरीषचन्द्रः, बिजिलीखानः इत्यदयः प्रमुखाः बध्दाः । प्रतापरुद्रगजपतेः पत्नी, तस्य द्वितीयपुत्रः च बध्दौ गजपतिः नष्टप्रतापः तत्र स्थातुम् अशक्तः व्रीडितः सन् ततः क्वाऽपि पलायितवान् । एव्म् एक्स्य अनन्तरम् एकः विजयः? प्राप्तः रायेण । सिंहाचलक्षेत्रे वराहनरसिंसस्वामिदेवस्थानस्य च वृदध्यै श्रीकृष्णदेवरायः बहूनि उपायनानि समर्पितवान् । चतुर्णां वर्षाणां परिमिते स्वल्पकाले तिस्रः विजययात्राः सफलाः अभवन् । एतासु ७५० क्रोशानां दूरतः रिपुदेशेषु स्थितानां चतुर्लक्षसैनिकानां सहस्रशः गजानाम् अश्वानाञ्च् कृते आवश्यकानि आहारादिवस्तूनि, शस्त्रास्त्राणि च प्रेषयितुअं व्यवस्था कृता रायेण् । एतस्य व्यवस्य कृते धनसङ्ग्रहणं कृतम् आसीत् । पदे पदे युध्दकरणं, शत्रूणां निरोधनं, अग्रे गमनम् आवश्यकम् अभवत् । पृष्ठतः आक्रमणं यथा न भवेत् तथा विदर्भसैन्यं, गोल्कोण्डसैन्यं च प्र्तिघ्ट्नीयञ्च आसीत् । विजयसिदध्यर्थं बहून् अंशान् विचिन्त्य समयानुकूलं सम्यक्पध्दत्या युध्दयानं कृतवान् । अन्ते तेषु तेषु प्रान्तेषु सर्वत्र शीकृष्ण्देवरायः विजयं प्राप्तवान् । अनेन श्रीकृष्ण्देवरायः अत्यन्तं समर्थः इति सर्वे ज्ञातवन्तः । विजयवाटिकातः पूर्वसमुद्रतीरपर्यन्तं सर्वे प्रान्ताः श्रीकृष्णदेवरायस्य अधीनाः अभवन् ।
सैन्यद्वयस्य मध्ये कापि नदी वेगेन प्रवहति स्म् । श्रीकृष्णदेवरायः प्रथमं नदीं तर्तुं स्वसेनाम् आज्ञप्तवान् । नद्यामेव युध्दम् आरब्धम् । बहवः सैनिकाः मृताः । तथापि विजयनगरसैन्ये अधिकः भागः नदीं तीर्त्वा कलिङ्गसेनया सह युध्दम् आरभत । भयङ्करे युध्दे प्रवर्तमाने गजपतिः पलायितवान् । शत्रुसेनायाः सहस्स्रशः गजाः, अश्वः मृताः । कोण्ड्वीडुदुर्गं पूर्णतया वशीकर्तुं मासद्वयं तत्रैव स्थितवन्तौ श्रीकृष्ण्देवरायः तिम्मरुसुः च । कोण्ड्वीडुराज्यं स्वाधीनम् अभवत् । प्रतापरुद्रगजपतेः पुत्र?ः वीरभद्रः प्रमुखैः सह गृहीतश्च ।
तृ तीयजैत्रयात्रायाम् अधिकवेगेन बहून् प्रान्तान् जितवान् सः । परितः स्थिताः सुलतनसैनिकाः युध्दं कर्तुं सिध्दाः इति ज्ञात्वा बिदर् (विदर्भ्) प्रान्तं प्रविष्टवान् । सुदूरे स्थितं कोण्डप्ल्लिनगरम् अपि आक्रान्तवान् । तत् तदा कलिङ्गराज्यस्य राजधानी आसीत् । मासत्रयस्य अनन्तरम् सः दुर्गः वशः अभवत् । प्रहारसेनः, शिरीषचन्द्रः, बिजिलीखानः इत्यदयः प्रमुखाः बध्दाः । प्रतापरुद्रगजपतेः पत्नी, तस्य द्वितीयपुत्रः च बध्दौ गजपतिः नष्टप्रतापः तत्र स्थातुम् अशक्तः व्रीडितः सन् ततः क्वाऽपि पलायितवान् । एव्म् एक्स्य अनन्तरम् एकः विजयः? प्राप्तः रायेण । सिंहाचलक्षेत्रे वराहनरसिंसस्वामिदेवस्थानस्य च वृदध्यै श्रीकृष्णदेवरायः बहूनि उपायनानि समर्पितवान् । चतुर्णां वर्षाणां परिमिते स्वल्पकाले तिस्रः विजययात्राः सफलाः अभवन् । एतासु ७५० क्रोशानां दूरतः रिपुदेशेषु स्थितानां चतुर्लक्षसैनिकानां सहस्रशः गजानाम् अश्वानाञ्च् कृते आवश्यकानि आहारादिवस्तूनि, शस्त्रास्त्राणि च प्रेषयितुअं व्यवस्था कृता रायेण् । एतस्य व्यवस्य कृते धनसङ्ग्रहणं कृतम् आसीत् । पदे पदे युध्दकरणं, शत्रूणां निरोधनं, अग्रे गमनम् आवश्यकम् अभवत् । पृष्ठतः आक्रमणं यथा न भवेत् तथा विदर्भसैन्यं, गोल्कोण्डसैन्यं च प्र्तिघ्ट्नीयञ्च आसीत् । विजयसिदध्यर्थं बहून् अंशान् विचिन्त्य समयानुकूलं सम्यक्पध्दत्या युध्दयानं कृतवान् । अन्ते तेषु तेषु प्रान्तेषु सर्वत्र शीकृष्ण्देवरायः विजयं प्राप्तवान् । अनेन श्रीकृष्ण्देवरायः अत्यन्तं समर्थः इति सर्वे ज्ञातवन्तः । विजयवाटिकातः पूर्वसमुद्रतीरपर्यन्तं सर्वे प्रान्ताः श्रीकृष्णदेवरायस्य अधीनाः अभवन् ।
==जगन्मोहिनी==
राज्यात्, पत्न्याः, पुत्रतश्च वियुक्तेन प्रतापरुद्रगजपतिना किं करणीयमिति न ज्ञातम् । कस्याऽपि साहाय्यं न लब्धं तेन । पत्नीसुतयोः विषये चिन्तनम् अधिकम् अभवत् तस्य । अन्ते सन्धिं कर्तुं पत्रं लेखितवान् । श्रीकृष्णदेवरायः तिम्मरुसुः च न केवलं बुध्दिमन्तौ, उदारभाववन्तौ च । गजपतिः पराजितः अपि तस्य सहकारेण विजयनगरराज्यस्य लाभः इति चिन्तयित्वा तिम्मरुसुः तं निर्णीतस्थाने सम्पृक्त्तवान् ।
"https://sa.wikipedia.org/wiki/कृष्णदेवरायः" इत्यस्माद् प्रतिप्राप्तम्