"कृष्णदेवरायः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३९:
तृतीयजैत्रयात्रायाम् अधिकवेगेन बहून् प्रान्तान् जितवान् सः । परितः स्थिताः सुलतनसैनिकाः युद्धं कर्तुं सिद्धाः इति ज्ञात्वा बिदर् (विदर्भ्) प्रान्तं प्रविष्टवान् । सुदूरे स्थितं कोण्डपल्लिनगरम् अपि आक्रान्तवान् । तत् तदा कलिङ्गराज्यस्य राजधानी आसीत् । मासत्रयस्य अनन्तरं तच्च दुर्गं वशीकृतं जातम् । प्रहारसेनः, शिरीषचन्द्रः, बिजिलीखानः इत्यदयः प्रमुखाः बद्धाः । प्रतापरुद्रगजपतेः पत्नी, तस्य द्वितीयपुत्रः च बद्धौ । गजपतिः नष्टप्रतापः तत्र स्थातुम् अशक्तः व्रीडितः सन् ततः क्वाऽपि पलायितवान् । सिंहाचलक्षेत्रे वराहनरसिंहस्वामिदेवस्थानस्य च वृद्ध्यै श्रीकृष्णदेवरायः बहूनि उपायनानि समर्पितवान् । चतुर्षु एव वर्षेषु तिस्रः विजययात्राः सफलाः अभवन् । ७५० क्रोशानां दूरतः रिपुदेशेषु स्थितानां चतुर्लक्षसैनिकानां सहस्रशः गजानाम् अश्वानाञ्च् कृते आवश्यकानि आहारादिवस्तूनि, शस्त्रास्त्राणि च प्रेषयितुं व्यवस्था कृता रायेण । अनेन श्रीकृष्ण्देवरायः अत्यन्तं समर्थः इति सर्वे ज्ञातवन्तः । विजयवाटिकातः पूर्वसमुद्रतीरपर्यन्तं सर्वे प्रान्ताः श्रीकृष्णदेवरायस्य अधीनाः अभवन् ।
==जगन्मोहिनी==
राज्यस्य पत्नीपुत्रयोः च वियोगेन प्रतापरुद्रगजपतिः किंकर्तव्यतामूढः जातः । कस्याऽपि साहाय्यं न लब्धं तेन । पत्नीसुतयोः विषये चिन्तनम् अधिकम् अभवत् तस्य । अन्ते सन्धिं कर्तुं पत्रं लेखितवान् । श्रीकृष्णदेवरायः तिम्मरसुः च न केवलं बुद्धिमन्तौ, उदारभाववन्तौ च । गजपतेः सहकारेण विजयनगरराज्यस्य लाभः इति चिन्तयित्वा तिम्मरसुः तं निश्चिते स्थाने सम्पृक्त्तवान् ।ह्ह्ज्ज्ज्
‘भवतः, भवतः पत्नीपुत्रयोः वा क्लेशं जनयितुं चक्रवर्तिनः रायस्य इच्छा नास्ति हिन्दुधर्मस्य, संस्कृतेः रक्षणाय सः कटिबद्धः अस्ति । तस्मिन् कार्ये भवन्तं सहचरं कर्तुं वाञ्छति । एषा एव रायस्य इच्छा । भवतः राज्यं भवानेव पालयतु । इति तिम्मरुसुः उक्तवान् । गजपतिः आश्चर्येण पृष्टवान् ’ एतत् सत्यमेव वा?’ इति ’निश्च्येन । भवतः पत्नी, अपत्यञ्च् सुखेन् स्तः । अन्येषां वचनानि श्रुत्वा महाराजस्य विरोधी न भवतु भवान् । ’इति तिम्मरुसुः समाहितवान् । गजपतिअः प्रसन्नः जातः । राज्यद्वयस्य कृष्णानदी सीमारुपेण् अङ्गीक्रृता । सन्तुष्टः गजपतिः वीरेण कृष्णदेवरायेण सह मैत्रीं वर्धयितुं स्वपुत्रीं जगन्मोहिनीं श्रीकृष्णदेवरायस्य कृते द्त्त्वा विवाहं कारितवान् ।
 
==समर्थः चक्रवर्ती==
शत्रुभ्यः राज्यरक्षणमेव राज्ञां कर्तव्यम् । अन्यराजैः स्वराज्ये अधिकारः न प्रदर्शनीयः । प्रजानां कष्टं न लक्पनीयम् । अतः साहसं दर्शनीयम् । न तावदेव, प्रजाहितमपि सम्पाद्यम् । प्रजाः शान्तिमत्यः जीवन्ति चेत् स कलु राज्ञ एव महिमा । श्रीकृष्णदेवरायस्य पालने राजधानि सम्यग् अलङ्कृता आसीत् । देवालयाः, तटाकाः, कुल्याः च निर्मिताः । विरुपाक्षदेवालयस्य कल्याणमण्डपं, महागोपुरं च निर्मितम् । चक्रवर्तिनः अभिरुचिं ज्ञात्वा सामन्ताः, दण्डनायकाः स्वस्य स्वस्य प्रान्तेषु देवालयनिर्माणं, जीर्णमन्दिरोध्दरणं, तटाकनिर्माणम् इत्यादिकं समारब्धवन्तः । पटेल्, पट्वारी, इति विविधाः ग्रामनायकाः अपि आवश्यकं साहाय्यं कृतवन्तः ग्रामजनानाम् । श्रीकृष्णदेवरायः? स्वयं स्वमातुः स्मृत्यर्थं नागलापुरग्रामस्य (इदानीं होसपेटे) वृध्दिं कारितवान् । ’जीवाडीलापोण्टी’ नामकस्य पोर्चुगीस तन्त्रज्ञस्य सहकारेण् तुङ्गभद्रानद्याः बन्धं निर्मापितवान् । बसवकुल्या, आपातकुल्या इत्यादयः तदद्वारा एव् उत्पन्नाः ।
"https://sa.wikipedia.org/wiki/कृष्णदेवरायः" इत्यस्माद् प्रतिप्राप्तम्