"कृष्णदेवरायः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४२:
 
==समर्थः चक्रवर्ती==
शत्रुभ्यः राज्यरक्षणमेव राज्ञां कर्तव्यम् । अन्यराजैः स्वराज्ये अधिकारः न प्रदर्शनीयः । प्रजानां कष्टं न लक्पनीयम् । अतः साहसं दर्शनीयम् । न तावदेव, प्रजाहितमपि सम्पाद्यम् । प्रजाः शान्तिमत्यः जीवन्ति चेत् स कलु राज्ञ एव महिमा । श्रीकृष्णदेवरायस्य पालने राजधानिशासने सम्यग्राज्यं अलङ्कृतासुभिक्षम् आसीत् । देवालयाः, तटाकाः, कुल्याः च निर्मिताः । विरुपाक्षदेवालयस्य कल्याणमण्डपं, महागोपुरं च निर्मितम् । चक्रवर्तिनः अभिरुचिं ज्ञात्वा सामन्ताःअधीनराजाः, दण्डनायकाः स्वस्य स्वस्य प्रान्तेषु देवालयनिर्माणं, जीर्णमन्दिरोध्दरणंजीर्णमन्दिरोद्धरणं, तटाकनिर्माणम् इत्यादिकं समारब्धवन्तः । पटेल्, पट्वारी, इतिपट्वारीप्रभृतयः विविधाः ग्रामनायकाः अपि आवश्यकंग्रामजनानाम् अपेक्षितं साहाय्यं कृतवन्तः ग्रामजनानाम् । श्रीकृष्णदेवरायः? स्वयं स्वमातुः स्मृत्यर्थं नागलापुरग्रामस्य (इदानीं होसपेटे) वृध्दिं कारितवान् । ’जीवाडीलापोण्टी’ नामकस्य पोर्चुगीस तन्त्रज्ञस्य सहकारेण् तुङ्गभद्रानद्याः बन्धं निर्मापितवान् । बसवकुल्या, आपातकुल्या इत्यादयः तदद्वारा एव् उत्पन्नाः ।
प्रजानां सङ्घटनं कर्तुं धर्मः एव साधनम् इति श्रीकृष्णदेवरायः? विश्वासिति स्म । अतः धार्मिकसंस्थानां रक्ष्णाय, सर्वत्र् सहस्त्रशः मन्दिराणां धर्मशालानां निर्वहणाय च अधिकाधिकं दानं कर्तुं जनन् प्रेरितवान् । देशे सर्वत्र अटित्वा जनेषु धार्मिकजागरणं कृतवान् ।
राजनीतिज्ञः इति प्रख्यातः सालुवतिम्मरुसुः तस्य स्वयं महामन्त्री आसीदेव । तस्य मन्त्रणानुगुणं श्रीकृष्णदेवरायः विविधप्रान्तेषु समर्थान् अधिकारिणः नियुक्तवान् । पूर्वप्रान्तेषु कृतया जैत्रयात्रया शत्रुभ्यः सम्पदः, अधिकसंख्यया शस्त्रास्राणि, अश्वाश्व लब्धाः । साम्राज्ये उत्त्मपाल्नकारणेन आयवृध्दिः तया कोशागारः पर्याप्तधनश्च अभवत् ।
केवलं देशीयैः सहैव न, विदेशीयैः सहापि वाणिज्यम् अभिवृध्दं श्रीकृष्णदेवरायराज्ये । देशे शान्तिः, निर्भयवातावरणम् अभवत् । राजढानिवीथीषु रत्नानि राशीन् कृत्वा विक्रीणते स्म वाणिज्यकृतः । चौर्यं कृतवतां चोराणां हस्तौ खण्ड्नीयौ इति शासनमासीत् । अपराधान् कर्तुं प्रजाः भीताः भवन्ति स्म । राजधान्यां स्थितानां नर्तकीणां, गायिकानाम् आभरणानि दृष्ट्वा वैदेशिकाः यात्रिकाः साश्चर्यं श्रीकृष्णदेवरायं प्रशंसितवन्तः ।
देशे सर्वत्र शान्तिः, समृध्दिः च जाता । राज्ञः साहित्यशास्त्रे, सङ्गीतशास्त्रे, काव्येषु., कलासु च अभिरुचिः आसीत् । अतः स्वयं तानि वृध्दिं गतानि । साधितस्य विजयस्य स्मृतिरुपेण विजयदशमी महोत्सवान्, नवरात्रि-उत्सवेषु विशेषसभाश्च श्रीकृष्णदेवरायः कारितवान् । सर्वेभ्यः प्रान्तेभ्य सामन्ताः, शिरोधराः (सरदाराः), वीराः मल्लाः कलाकाराः, पण्डिताः एकत्र सम्मिलन्ति स्म् । स्वीयं कौशलं प्रदशर्य् उपायनानि प्राप्नुवन्ति स्म ।
 
==पण्डितसभाः==
श्रीकृष्णदेवरायस्य आस्थाने विविधभाषाणाम् अनेके कवयः पण्डिताः आसन् । व्यासरायेण स्थापितं सरस्वतीविद्यापीठम् इदानीं विश्वविद्यालयत्वेन विविधशास्त्राणाम् अध्ययनकेन्द्रम् अभवत् । दूरदेशेभ्यः छात्राणां, पण्डितानाञ्च तत्र आगमनम् अभवत । राजास्थाने व्यासरायस्य अध्यक्षतायां पण्डितानां सम्माननं, गौरवसम्भावनञ्च भवति स्म् । देशे सर्वत्र अनेकेषां ग्र्न्थानां भाष्यटीकाटिप्पण्यः कारिताः, पण्डितैः, कविभिः काव्यानि, नाटकानि रचितानि, अनेके प्रबन्धाश्च लेखिताः रायेण ।
"https://sa.wikipedia.org/wiki/कृष्णदेवरायः" इत्यस्माद् प्रतिप्राप्तम्