"कृष्णदेवरायः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४२:
 
==समर्थः चक्रवर्ती==
श्रीकृष्णदेवरायस्य शासने राज्यं सुभिक्षम् आसीत् । देवालयाः, तटाकाः, कुल्याः च निर्मिताः । विरुपाक्षदेवालयस्य कल्याणमण्डपं, महागोपुरं च निर्मितम् । चक्रवर्तिनः अभिरुचिं ज्ञात्वा अधीनराजाः, दण्डनायकाः च स्वस्य स्वस्य प्रान्तेषु देवालयनिर्माणं, जीर्णमन्दिरोद्धरणं, तटाकनिर्माणम् इत्यादिकं समारब्धवन्तः । पटेल्, पट्वारीप्रभृतयः विविधाः ग्रामनायकाः अपि ग्रामजनानाम् अपेक्षितं साहाय्यं कृतवन्तः । श्रीकृष्णदेवरायः स्वयं स्वमातुः स्मृत्यर्थं नागलापुरग्रामस्य (इदानीं होसपेटे) वृध्दिंअभिवृद्धिं कारितवान् । ’जीवाडीलापोण्टी’‘जीवाडीलापोण्टी’ नामकस्य पोर्चुगीस -तन्त्रज्ञस्य सहकारेण्सहकारेण तुङ्गभद्रानद्याः बन्धं निर्मापितवान् । बसवकुल्या, आपातकुल्या इत्यादयः तदद्वारा एव् उत्पन्नाःनिर्मिताः
प्रजानां सङ्घटनं कर्तुं धर्मः एव साधनम् इति श्रीकृष्णदेवरायः? विश्वासितिविश्वसिति स्म । अतः धार्मिकसंस्थानां रक्ष्णाय, सर्वत्र् सहस्त्रशः मन्दिराणां धर्मशालानां निर्वहणाय च अधिकाधिकं दानं कर्तुं जनन्जनान् प्रेरितवान् । देशे सर्वत्र अटित्वा जनेषु धार्मिकजागरणं कृतवान् ।
राजनीतिज्ञः इति प्रख्यातः सालुवतिम्मरुसुःसालुवतिम्मरसुः तस्य स्वयं महामन्त्रीमहामन्त्रिरूपेण आसीदेव । तस्य मन्त्रणानुगुणं श्रीकृष्णदेवरायः विविधप्रान्तेषु समर्थान् अधिकारिणः नियुक्तवान् । पूर्वप्रान्तेषु कृतया जैत्रयात्रया शत्रुभ्यः सम्पदः, अधिकसंख्यया शस्त्रास्राणि, अश्वाश्व लब्धाः । साम्राज्ये उत्त्मपाल्नकारणेन आयवृध्दिः तया कोशागारः पर्याप्तधनश्चआयवृद्धिः अभवत् ।
केवलं देशीयैः सहैव न, विदेशीयैः सहापि वाणिज्यम्वाणिज्यव्यवहारः अभिवृध्दंअभिवृद्धिं गतः श्रीकृष्णदेवरायराज्ये । देशे शान्तिः, निर्भयवातावरणम्निर्भयवातावरणं अभवत्च निर्मितं जातम्राजढानिवीथीषुराजधान्याः वीथीषु वणिग्भिः रत्नानि राशीन् कृत्वाराशीकृत्य विक्रीणते स्म वाणिज्यकृतः । चौर्यं कृतवतां चोराणां हस्तौ खण्ड्नीयौखण्डनीयौ इति शासनमासीत् । अपराधान् कर्तुं प्रजाः भीताः भवन्ति स्म । राजधान्यां स्थितानां नर्तकीणां, गायिकानाम् आभरणानि दृष्ट्वा वैदेशिकाः यात्रिकाः साश्चर्यं श्रीकृष्णदेवरायं प्रशंसितवन्तः ।
देशे सर्वत्र शान्तिः, समृध्दिः च जाता । राज्ञः साहित्यशास्त्रे, सङ्गीतशास्त्रे, काव्येषु., कलासु च अभिरुचिः आसीत् । अतः स्वयं तानि वृध्दिं गतानि । साधितस्य विजयस्य स्मृतिरुपेण विजयदशमी महोत्सवान्, नवरात्रि-उत्सवेषु विशेषसभाश्च श्रीकृष्णदेवरायः कारितवान् । सर्वेभ्यः प्रान्तेभ्य सामन्ताः, शिरोधराः (सरदाराः), वीराः मल्लाः कलाकाराः, पण्डिताः एकत्र सम्मिलन्ति स्म् । स्वीयं कौशलं प्रदशर्य् उपायनानि प्राप्नुवन्ति स्म ।
 
"https://sa.wikipedia.org/wiki/कृष्णदेवरायः" इत्यस्माद् प्रतिप्राप्तम्