"अन्ताराष्ट्रीय-खगोलीय-सङ्घः" इत्यस्य संस्करणे भेदः

thumb|अंतर्राष्ट्रीय खगोलीय संघ का चिन्ह '''अ... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
[[File:Iau wb.jpg|thumb|अंतर्राष्ट्रीय खगोलीय संघसंघस्य का चिन्हप्रतीकः]]
'''अंतर्राष्ट्रीय खगोलीय संघ''' (अ॰ख॰स॰) एको व्यवसायिक [[खगोलशास्त्री]]णां संगठनः। अस्य केंद्रीय सचिवालय [[पैरिस]], फ़्रांसे अवस्थितः। संघ खगोलशास्त्रस्य क्षेत्रे अनुसन्धान तथा अध्ययनार्थे अंतर्राष्ट्रीय स्तरे प्रोत्साहन निमित्तके निर्मितोस्ति। यदा ब्रह्माण्डे नूतन वस्तु दृष्टिगोचर भवति तदा अ॰ख॰स॰ इति संगठन एव तस्य नामाकरणं करोति यद् अंतर्राष्ट्रीय स्तरे मान्यो भवति।
 
"https://sa.wikipedia.org/wiki/अन्ताराष्ट्रीय-खगोलीय-सङ्घः" इत्यस्माद् प्रतिप्राप्तम्