"वाली" इत्यस्य संस्करणे भेदः

वाली सुग्रीवस्य अग्रजः |एकदा ऋक्षरजाः एकस्मिन... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
वाली [[सुग्रीवस्यसुग्रीव]]स्य अग्रजः |एकदा ऋक्षरजाः एकस्मिन् सरसि स्नात्वा स्त्रीरूपं प्राप्तवान् | तं दृष्ट्वा आकृष्टः इन्द्रः वालिनः पिता | तारा अस्य पत्नी | अङ्गदः वालिनः पुत्रः | महापराक्रमवान् अयं एकवारं रावणमपि पराजितवानासीत् |
==वरप्राप्तिः==
वालिनः कृते देवेन्द्रः वररूपेण एकं सुवर्णहारं दत्तवान् आसीत् | तद् हारं धृत्वा युद्धार्थं यदि गच्छति तर्हि तत्पुरतः विद्यमानस्य विरोधिनः तदर्धं बलं वाली प्राप्नोति स्म |
"https://sa.wikipedia.org/wiki/वाली" इत्यस्माद् प्रतिप्राप्तम्