"वाली" इत्यस्य संस्करणे भेदः

No edit summary
(लघु)No edit summary
पङ्क्तिः १:
वाली [[सुग्रीवः|सुग्रीवस्य]] अग्रजः | एकदा '''ऋक्षरजाः''' एकस्मिन् सरसि स्नात्वा स्त्रीरूपं प्राप्तवान् | तं दृष्ट्वा आकृष्टः '''इन्द्रः''' वालिनः पिता |''' तारा''' अस्य पत्नी | '''अङ्गदः''' वालिनः पुत्रः | महापराक्रमवान् अयं एकवारं '''रावण'''मपि पराजितवानासीत् |
==वरप्राप्तिः==
वालिनः कृते देवेन्द्रः वररूपेण एकं सुवर्णहारं दत्तवान् आसीत् | तद् हारं धृत्वा युद्धार्थं यदि गच्छति तर्हि तत्पुरतः विद्यमानस्य विरोधिनः तदर्धं बलं वाली प्राप्नोति स्म |
"https://sa.wikipedia.org/wiki/वाली" इत्यस्माद् प्रतिप्राप्तम्