"दशरथः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
प्राप्ते यौवने सति दशरथः पुत्रेभ्यः विवाहसंस्कारं प्रायच्छत् | '''जनक'''तनयां '''सीतां''' श्रीरामचन्द्रः,'''ऊर्मिलां''' लक्ष्मणश्च परिणीतवन्तौ | जनकस्य अनुजः '''कुशध्वजः''' | तस्य पुत्रीं '''माण्डवीं''' भरतः ,'''श्रुतकीर्तिं''' लक्ष्मणश्च परिणीतवन्तौ |
==दशरथस्य मरणम्==
[[File:Kaikeyi vilap.jpg|thumb|कोपागारे रामवनगमनस्य आग्रहं कुर्वती कैकेयी|200px]]
 
पुत्राणां विवाहानन्तरं दशरथः रामस्य कृते युवराज्याभिषेकं विधातुं व्यचिन्तयत् | परं तस्मिन्नवसरे '''मन्थरा'''नाम्याः दास्याः प्रेरणया कैकेयी दशरथेन पूर्वं प्रदत्तानां वराणामुपयोगं कर्तुं निश्चिनोति | रामः चतुर्दशवर्षाणि यावत् वनं गच्छेत् ,भरतस्य युवराजाभिषेकः भवेदिति कैकेयी वरं पृच्छति | पितृवाक्यं परिपालयितुं रामः वनं गतवान् | तम् अनुसृत्य सीता लक्ष्मणश्च वनं गच्छतः | दशरथः पुत्रवियोगं सोढुं न शक्तवान् | मूर्च्छितः दशरथः तेनैव दुःखेन कतिपयदिनानन्तरं मृतवान् |
 
[[श्रेणी:रामायणस्य पात्रचित्रणम्]]
 
[[श्रेणी:रामावतारः]]
"https://sa.wikipedia.org/wiki/दशरथः" इत्यस्माद् प्रतिप्राप्तम्