"दशरथः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३:
पुत्राणां विवाहानन्तरं दशरथः रामस्य कृते युवराज्याभिषेकं विधातुं व्यचिन्तयत् | परं तस्मिन्नवसरे '''मन्थरा'''नाम्याः दास्याः प्रेरणया कैकेयी दशरथेन पूर्वं प्रदत्तानां वराणामुपयोगं कर्तुं निश्चिनोति | रामः चतुर्दशवर्षाणि यावत् वनं गच्छेत् ,भरतस्य युवराजाभिषेकः भवेदिति कैकेयी वरं पृच्छति | पितृवाक्यं परिपालयितुं रामः वनं गतवान् | तम् अनुसृत्य सीता लक्ष्मणश्च वनं गच्छतः | दशरथः पुत्रवियोगं सोढुं न शक्तवान् | मूर्च्छितः दशरथः तेनैव दुःखेन कतिपयदिनानन्तरं मृतवान् |
==आधाराः==
<उडुप यज्ञनारायणः- पुराणभारतकोष="">
 
"https://sa.wikipedia.org/wiki/दशरथः" इत्यस्माद् प्रतिप्राप्तम्