"दशरथः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११:
[[File:Kaikeyi vilap.jpg|thumb|कोपागारे रामवनगमनस्य आग्रहं कुर्वती कैकेयी|200px]]
 
पुत्राणां विवाहानन्तरं दशरथः रामस्य कृते युवराज्याभिषेकं विधातुं व्यचिन्तयत् | परं तस्मिन्नवसरे '''मन्थरा'''नाम्याः दास्याः प्रेरणया कैकेयी दशरथेन पूर्वं प्रदत्तानां वराणामुपयोगं कर्तुं निश्चिनोति | रामः चतुर्दशवर्षाणि यावत् वनं गच्छेत् ,भरतस्य युवराजाभिषेकः भवेदिति कैकेयी वरं पृच्छति | पितृवाक्यं परिपालयितुं रामः वनं गतवान् | तम् अनुसृत्य सीता लक्ष्मणश्च वनं गच्छतः | दशरथः पुत्रवियोगं सोढुं न शक्तवान् | मूर्च्छितः दशरथः तेनैव दुःखेन कतिपयदिनानन्तरं मृतवान् |
==आधाराः==
 
*[[वाल्मिकिः]] ''रामायणम्''
[[en:dasharatha]]
*[[उडुप यज्ञनारायणः]] ''पुराणभारतकोष''
[[bn:দশরথ]]
[[es:Daśaratha]]
[[gu:દશરથ]]
[[hi:राजा दशरथ]]
[[id:Dasarata]]
[[jv:Dasarata]]
[[kn:ದಶರಥ]]
[[ml:ദശരഥൻ]]
[[mr:दशरथ‎]]
[[pt:Dasharatha]]
[[ru:Дашаратха]]
[[ta:தசரதன்]]
 
 
"https://sa.wikipedia.org/wiki/दशरथः" इत्यस्माद् प्रतिप्राप्तम्