"वाल्मीकिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{निर्वाचित लेख}}
<br>
<br>
वाल्मीकिमहर्षिः '''[[रामायणम् |श्रीमद्रामायण]]'''स्य कर्ता | अयम् '''आदिकवि'''रित्युच्यते | अस्य पिता '''प्रचेताः''' | '''रत्नाकरः''' इति वाल्मीकेः मूलं नाम | प्रचेतसः पुत्रः इति कारणेन '''प्राचेतसः''' इति अस्य अपरं नाम | जन्मना अयं व्याधः आसीत् |
"https://sa.wikipedia.org/wiki/वाल्मीकिः" इत्यस्माद् प्रतिप्राप्तम्