"जहाङ्गीर" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[चित्रं:Bichitr - Jahangir preferring a sufi sheikh to kings.jpg|thumb|right|जहांगीर]]
'''नूर-उद-दिन सलीम जहाँगीर''' ([[हिन्दी]]: नूरुद्दीन सलीम जहांगीर [[पारसी]]: نورالدین سلیم جهانگیر)(पूर्ण उपाधि: अल-सुल्तान अल-'आज़म वाल खकान अल-मुकर्रम, ख़ुशरू-ई-गीति पनाह, आबु'ल-फथ नूर-उद-दिन मुहम्मद जहाँगीर पादशाह ग़ाज़ी [जन्नत-मकानी])(२० सेप्टेम्बर १५६९ – ८ नवम्बर १६२७) एकःसहस्र एवः पञ्चात् तस्य मृत्यौ मुग़ल साम्राज्यस्य रेखक आसीत। एतद अकबरस्य तृतीय एवः अग्रिम जीवितः पुत्र आसीत। अकबरस्य यमल पुत्रो, हसन हुसैन च, शैशवे अम्रयताम्। एतद मातृ जोधाबाई, एकः अमबेरस्य राजपूत नृपाङ्गना आसीत(उत्पन्न राजकुमारी हीरा कुँवारी, अमबेरस्य नृप, राजा बिहारमाल अथवा भरमलस्य अग्रिम पुत्री)।
 
*[[भारतीय-सूची]]
"https://sa.wikipedia.org/wiki/जहाङ्गीर" इत्यस्माद् प्रतिप्राप्तम्