"जहाङ्गीर" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{निर्वाचित लेख}}
<br>
<br>
[[चित्रं:Bichitr - Jahangir preferring a sufi sheikh to kings.jpg|thumb|right|जहांगीर]]
'''नूर-उद-दिन सलीम जहाँगीर''' ([[हिन्दी]]: नूरुद्दीन सलीम जहांगीर [[पारसी]]: نورالدین سلیم جهانگیر)(पूर्ण उपाधि: अल-सुल्तान अल-'आज़म वाल खकान अल-मुकर्रम, ख़ुशरू-ई-गीति पनाह, आबु'ल-फथ नूर-उद-दिन मुहम्मद जहाँगीर पादशाह ग़ाज़ी [जन्नत-मकानी])(२० सेप्टेम्बर १५६९ – ८ नवम्बर १६२७) एकःसहस्र एवः पञ्चात् तस्य मृत्यौ [[मुग़ल साम्राज्य]]स्य रेखक आसीत। एतद [[अकबर]]स्य तृतीय एवः अग्रिम जीवितः पुत्र आसीत। [[अकबर]]स्य यमल पुत्रो, हसन हुसैन च, शैशवे अम्रयताम्। एतद मातृ [[जोधाबाई]], एकः [[अमबेर]]स्य [[राजपूत]] नृपाङ्गना आसीत(उत्पन्न राजकुमारी हीरा कुँवारी, [[अमबेर]]स्य नृप, [[राजा बिहारमाल]] अथवा भरमलस्य अग्रिम पुत्री)।
"https://sa.wikipedia.org/wiki/जहाङ्गीर" इत्यस्माद् प्रतिप्राप्तम्