"वाल्मीकिः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु)No edit summary
पङ्क्तिः ११:
एकदा वाल्मिकिमहर्षिः शिष्येण भारद्वाजेन सह स्नानार्थं तमसानदी प्रति गतवान् आसीत् | नद्याः मञ्जुलं जलं दृष्ट्वा '''रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा''' इत्येवं नदीजलं वर्णयति | तस्मिन्नेव क्षणे कश्चित् व्याधः द्वयोः क्रौञ्चपक्षिणोः मिथुनसमये एकं शराघातेन अमारयत् | स्वस्याः प्रियतमस्य वियोगेन बहु दुःखितां पक्षिणीं दृष्ट्वा आर्द्रचित्तः वाल्मीकिः झटिति तस्मै व्याधाय शापं प्रायच्छत् |तस्य मुखात् शापः श्लोकरूपेण निःसृतः | स च -
:::::मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः |
:::::यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् || इति ||
 
यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् || इति ||
 
एष एव श्लोकः रामायणस्य बीजभूतोऽभवत् | अनन्तरं वाल्मीकिः श्रीमद्रामयणं रचयितुं ब्रह्मणा आदिष्टः | नारदमहर्षिः संक्षेपेण रामायणकथाम् उपदिष्टवान् |
"https://sa.wikipedia.org/wiki/वाल्मीकिः" इत्यस्माद् प्रतिप्राप्तम्