"जहाङ्गीर" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
No edit summary
पङ्क्तिः ३:
<br>
[[चित्रं:Bichitr - Jahangir preferring a sufi sheikh to kings.jpg|thumb|right|जहांगीर]]
'''नूर्-उद्-दिन् सलीम् जहाँगीर्''' ([[हिन्दी]]: नूरुद्दीन सलीम जहांगीर [[पारसी]]: نورالدین سلیم جهانگیر)(पूर्ण उपाधि: अल-सुल्तान अल-'आज़म वाल खकान अल-मुकर्रम, ख़ुशरू-ई-गीति पनाह, आबु'ल-फथ नूर-उद-दिन मुहम्मद जहाँगीर पादशाह ग़ाज़ी [जन्नत-मकानी])(२० सेप्टेम्बर १५६९ – ८ नवम्बर १६२७) एकःसहस्र एवः पञ्चात् तस्य मृत्यौ [[मुग़ल साम्राज्य]]स्य सम्राडासीत। सः [[अकबर]]स्य तृतीयः अग्रिमः जीवितपुत्रः च आसीत्। [[अकबर]]स्य यमलपुत्रौ, हसन् हुसैन् च, शैशवे अम्रियताम्। जहाँगीरस्य माता [[जोधाबाईहर्काबाई]], एकःएका [[अमबेरअम्बेर]]स्य [[राजपूतराजपूत्]] नृपाङ्गना आसीतआसीत् (उत्पन्नजन्मनि राजकुमारी हीरा कुँवारी, [[अमबेरअम्बेर]]स्य नृपनृपस्य, [[राजा बिहारमाल|राज्ञः बिहार्मालस्य]] अथवा भरमलस्य अग्रिमअग्रिमपुत्री पुत्री)।
 
जहाङ्गीरजहाँगीरः बहूबहुरार्थनाभ्यः प्रार्थनाभ्यलब्धः पुत्रपुत्रः आसीत।आसीत्। एतद उक्त तत् [[अकबर]]स्य प्रथम जीवितः पुत्र, भाविष्यत् जहांगीरस्य जनन, एतद समयस्य एकः प्रतिपूजित मुनि, '''[[शेख सलीम चिश्ती]]स्य''' आशीर्वाद आसीत। परम् दरवेश, शिशुक नामन् सलीम अभवतः एवः अकबर प्रीत्या समुदित सः ''शेख बाबा'' ।
 
*[[भारतीय-सूची]]
[[वर्गः:इतिहासः]]
[[वर्गः:चक्रवर्तिन्]]
 
[[ar:جهانكير]]
[[az:Sultan Cahangir]]
"https://sa.wikipedia.org/wiki/जहाङ्गीर" इत्यस्माद् प्रतिप्राप्तम्