"दशरथः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३:
<br>
दशरथः सूर्यवंशस्य चक्रवर्ती सन् रामायणे प्रमुखं स्थानं भजते | '''अयोध्या'''धिपः अयम् '''अज'''महाराजस्य पुत्रः| दशसु दिक्षु रथं चालयति स्म इति हेतोः तस्य दशरथः इति नाम| '''कोसल'''देशस्य '''भानुमतः''' पुत्री '''कौसल्या''' , '''केकय'''देशस्य '''अश्वपति'''महाराजस्य पुत्री '''कैकेयी''' ,'''मगध'''देशस्य '''शूरसेन'''स्य पुत्री '''सुमित्रा''' इति च तिस्रः पत्न्यः आसन् | तासु कौसल्यायाः '''श्रीरामचन्द्रः''' ,कैकेय्याः '''भरतः''' , सुमित्रायाः '''लक्ष्मणशत्रुघ्नौ''' इत्येवं चत्वारः पुत्राः | अपि च दशरथस्य '''शान्ता'''नामिका पुत्री आसीत् | तां दत्तकरूपेण अङ्गाधिपाय '''रोमपादाय''' दत्तवान् | दशरथस्य आस्थाने '''धृष्टिः''' ,'''जयन्तः''' ,'''विजयः''' ,'''सुराष्ट्रः''' ,'''राष्ट्रवर्धनः''' ,'''अशोकः''' ,'''मन्त्रपालः''' तथा '''सुमन्तः''' इति अष्ट प्रधानाः आसन् | तेषु सुमन्त्रः मन्त्री तथा सारथिश्च आसीत् | अस्य '''वसिष्ठः''' , '''वामदेवः''' , '''जाबाली''' , '''कश्यपः''' , '''गौतमः''' , '''मार्कण्डॆयः''' तथा '''कात्यायनः''' इति सप्त पुरोहिताः आसन् |
==कैकेय्याः कृते दशरथेन दत्तःदत्तम् वरःवरद्वयम्==
पुरा '''तिमिध्वज'''नामा असुरः स्वर्गलोकम् आक्रम्य देवताभिः सह युद्धम् अकरोत् | देवताः पराजिताः अभवन् | तदा दशरथस्य साहाय्यं याचितवन्तः | दशरथः कैकेय्या सह देवलोकं गतवान् | तिमिध्वजेन सह युद्धं कुर्वन् तस्याघातेन दशरथः मूर्च्छितोऽभवत् | तस्मिन् क्षणे कैकेयी मूर्च्छितं दशरथं सुरक्षितं स्थलं नीत्वा तस्य शुश्रूषामकरोत् | जागृतः दशरथः तुष्टो भूत्वा कैकेय्याः कृते वरद्वयं दत्तवान् | आवश्यकतायां सत्यां तद् वरद्वयं प्राप्नोमीति कैकेयी अवोचत् |
 
==मुनिशापः==
यदा इन्द्रसाहाय्यार्थं दशरथः स्वर्लोकं प्रति गतवान् आसीत् तदा मृगयासमये '''ताण्डव'''नामकं मुनिं मृगभ्रान्त्या मारितवान् | तत्पितरौ दशरथाय पुत्रशोकप्राप्तिर्भवतु,तेन दशरथस्य मरणञ्च भवत्विति शापम् अयच्छताम् |
"https://sa.wikipedia.org/wiki/दशरथः" इत्यस्माद् प्रतिप्राप्तम्