"सीता" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १७:
 
==सीतायाः पातिव्रत्यम्==
सीता पतिव्रतासु अन्यतमा |रावणेन सीतायाः अपहरणानन्तरमपि अशोकवने सीता रामध्याने एव मग्ना आसीत् | रावणः बहुवारं सीतायाः सकाशं गच्छति चेदपि सीता तस्य मुखमपि न पश्यति | रावणवधानन्तरं अग्निप्रवेशेन स्वस्याः पातिव्रत्यं लोकमुखाय दर्शयति |
सीता पतिव्रतासु अन्यतमा |
:::::::::अहल्या द्रौपदी सीता तारा मण्डोदरी तथा |
:::::::::पञ्चकं ना स्मरेन्नित्यं महापातकनाशनम् ||
इत्यस्मिन् श्लोके पञ्च पतिव्रताः उक्ताः | तासु सीतापि अन्यतमा |
 
 
==आधाराः==
#वाल्मीकिरामायणम्
#पुराणभारतकोष-''सं.यज्ञनारायण उडुप''
 
 
[[श्रेणी:रामायणम्]]
 
[[श्रेणी:रामायणस्य पात्रचित्रणम्]]
 
 
"https://sa.wikipedia.org/wiki/सीता" इत्यस्माद् प्रतिप्राप्तम्