(लघु)
सम्पादनसारांशरहितः
No edit summary |
(लघु)No edit summary |
||
<br>
<br>
सीतायाः पात्रं रामायणपात्रप्रपञ्चे विषिष्टं स्थानं भजते |अयोनिजा सीता [[रामः|श्रीरामचन्द्रस्य]] धर्मपत्नी |
==जननम्==
==सीतापरिणयः==
==सीतापहरणम्==
वनवाससन्दर्भे पञ्चवट्यां
==सीतायाः पातिव्रत्यम्==
[[File:Sita Mughal ca1600.jpg|right|200px|thumb|मुघल् चित्रकलायाम् अग्निप्रवेशं कुर्वती सीता, ca. 1600</small>]]
सीता पतिव्रतासु अन्यतमा |रावणेन सीतायाः अपहरणानन्तरमपि अशोकवने सीता रामध्याने एव मग्ना आसीत् | रावणः बहुवारं सीतायाः सकाशं गच्छति चेदपि सीता तस्य मुखमपि न पश्यति | रावणवधानन्तरं अग्निप्रवेशेन स्वस्याः पातिव्रत्यं लोकमुखाय दर्शयति |
:::::::::[[अहल्या]] [[द्रौपदी]] सीता [[तारा]] [[मण्डोदरी]] तथा |
:::::::::पञ्चकं ना स्मरेन्नित्यं महापातकनाशनम् ||
इत्यस्मिन् श्लोके पञ्च पतिव्रताः उक्ताः | तासु सीतापि अन्यतमा |
|