"वराहमिहिरः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
खगोलं, ज्योतिषं गणीतं चेति ज्योतिश्शास्त्रस्य त्रयः विभागाः । खगोलं ग्रहचलनादिकं ज्ञापयति । मानवजीवने ग्रहादीनां प्रभावं निरुपयति ज्योतिषम् । एतेषां फलं निर्णयति गणीतम् । वराहमिहिरः एतान् त्रीन् भागान् अपि अधिकृत्य ग्रन्थं विलिख्य ‘फलज्योतिशशास्त्रस्य आद्यप्रवर्तकः’ इति ख्यातः अस्ति । एषः क्रि.श. ६ शतके आसीत् इति अप्रिग्ण्यते । ‘विक्रमादिर्यस्य आस्थाने स्थितेषु नवसु रत्नेषु अन्यतमः आसीत् एषः’ इत्यपि प्रतिपादयन्ति केचन । एषः अवन्तिनिवासी आसीत् इति, आदित्यदासः एतस्य पिता आसीत् इति च ज्ञायते । पञ्चसिद्धान्तिका, लघुसंहिता, वाराहीसंहिता, बृहज्जातकम् इत्येते ग्रन्थाः एतेन रचिताः सन्ति । तत्र बहुज्जातकं सुप्रसिद्धम् । बृहज्जातके ४००० श्लोकाः, १०० अध्यायाः च सन्ति । ज्योतिषिकलक्षणम्, नक्षत्रव्यूहः, वृष्टिः, वास्तुविद्या, अश्वलक्षणं, वज्रपरीक्षा, पाकाध्यायः इत्यादयः, बहवः विषयाः निरुपिताः सन्ति अत्र । अतः एषः ग्रन्थः ‘लघुविश्वकोषः’ इत्येव परिगण्यते । पूर्वकृतीनाम् आधारेण ग्रन्थं रचितवान् एषः तत्र् तत्र् आधारग्रन्थान् अपि उल्लिखति । पञ्चसिद्धान्तिकाग्रन्थे एतस्मात् पूर्वकालिकस्य भारतीयज्यौतिषस्य विषयाः सङ्गृहीताः । अत्र् ग्रहाणां चलनस्य, अक्षांश- रेखांशयोः विषयस्य च निरुपणं विद्यते । ग्रन्थेश्मिन् रोमन्खगोलविज्ञानसम्बद्धः रोमकसिद्धान्तः, अलेग्साण्ड्रियादेशस्थपाल्महोदयेन निरुपितः पौलिशसिद्धान्तश्च् अस्ति । जर्मनपण्डितः डा. थीबोमहोदयः ऎदम्प्राथम्येन ग्रन्थस्यास्य सम्पादनं कृत्वा क्रि.श. १८५७ (स्प्तपञ्चाशदधिक- अष्टादशशततमे) वर्षे प्राकटयत् ।
स: प्रमुख: ज्योतिर्वित्‌ आसीत्‌.
वराहमिहिरस्य असाधारणं बुद्धिकौशलं भारतीयैः पाश्चात्त्यैश्च सर्वदा स्मर्यते । एतेन प्रतिपादिताः विषयाः अद्यापि विज्ञानक्षेत्रे बहूपकारकाः संशोधनयोग्याश्च सन्ति ।
 
 
*[[गणितं]]
"https://sa.wikipedia.org/wiki/वराहमिहिरः" इत्यस्माद् प्रतिप्राप्तम्