"विष्णुपुराणम्" इत्यस्य संस्करणे भेदः

==विष्णुपुराणम्== ==विष्णुपुराणस्य विषयव्याप्तिः... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ७:
पराशरमुनिः स्वस्य शिष्यं मैत्रेयम् उद्दिश्य इदं पुराणम् उक्तवान् इति प्रतीतिः । अस्मिन् पुराणे षट् अंशाः सन्ति । एकैकस्मिन् अंशे बहवः अध्यायाः सन्ति । अस्मिन् प्रायः २३,००० श्लॊकाः विद्यन्ते ।
===प्रथामांशः===
अस्मिन् जगतः उत्पत्तिः, प्रजापतयः, देवताः, पितृगणाः इत्यादीनां विवरणं वर्तते । ध्रुवचरित्रं, प्रह्लादचरित्रं, मरुद्गणानाम् उत्पत्तिः, विष्णोः महिमा च विवृता अस्ति ।
===द्वितीयांशः===
=व्याख्यानानि==
भूगोलस्य विवरणं, नवखण्डानां विभागः, अधोलोक-ऊर्ध्वलोकयोः विवरणं, ज्योतिश्चक्रस्य नवग्रहाणां च वर्णनं, जडभरत-ऋभु-निदाघानाम् आख्यानं च अत्र विद्यते ।
===तृतीयांशः===
मनुपुत्राणां वर्णनं, चतुर्युगानुसारं विभिन्नव्यासाः, चतुर्वेदानां विभागः, चातुर्वर्ण्यधर्मः, ब्रह्मचर्य-गार्हस्त्यश्रमयोः आचाराः, विस्तृतश्राद्धविधिः च अत्र प्रदत्ता वर्तते ।
===चतुर्थांशः===
वैवस्वत-इक्ष्वाकुवंशयोः विवरणं, श्रीरामस्य संक्षिप्तकथा, सोमवंश-यदुवंश-कुरुवंशयोः कथा, भावीराजानां विवरणं (भविष्यत्काले ये शासनं कुर्युः तेषां), मगधवंशविवरणं, कलियुगस्य राज्ञां, कलिधर्मस्य च विवरणम् अत्र उपलभ्यते ।
===पञ्चमांशः===
श्रीकृष्णस्य विस्तृतचरित्रं, यादवानाम् अन्त्यं, परीक्षितराजस्य पट्टाभिषेकः, पाण्डवानां स्वर्गारोहणं च अत्र विवृतम् अस्ति ।
===षष्ठांशः===
कलिधर्मः, शूद्राणां स्त्रीणां च महत्त्वं, कालविचारः, नैमित्तिकप्रलयः, प्राकृतप्रलयः, भगवतः पारमार्थिकस्वरूपं, ब्रह्मयोगः, शिष्यपरम्परा च अत्र प्रस्तुता अस्ति । अन्ते उपसंहारः कृतः अस्ति ।
 
==व्याख्यानानि==
अस्य पुराणस्य कृते श्रीधरस्वामिनः ‘आत्मप्रकाश’नामकं व्याख्यानं रचितवान् अस्ति । ‘विष्णुचित्तीय’नामकम् अपरं व्याख्यानम् अपि उपलभ्यते । रत्नगर्भः ‘वैष्णवाकूतचन्द्रिका’नामिकां टीकां रचितवान् अस्ति ।
==प्रसिद्धश्लोकाः==
===वेदविषयसम्बद्धम्===
::‘एतत्ते यन्मयाख्यातं पुराणं वेदसम्मतम्’ ६।८।१२
 
::‘नाहो न रात्रिर्ननभो न भूमिः नासीत्तमो ज्योतिरभूच्च नान्यत्’१।२।२३
 
===राष्ट्रभक्तिप्रचोदकम्===
::अत्र जन्मसहस्राणां सहस्रैरपि सत्तम ।
::कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात् ॥
 
::गायन्ति देवाः किल गीतकानि
::धन्यास्तु ते भारतभूमिभागे ।
::स्वर्गापवर्गास्पदमार्गभूते
::भवन्ति भूयः पुरुषाः सुरत्वात् ॥ २।३।२३,२४
 
===रमणीयश्लोकाः===
शरद्वर्णनम्
::मयूरा मौनमातस्थुः परित्यक्तमदा वनॆ ।
::असारतां परिज्ञाय संसारस्येव योगिनः ॥
 
::उत्सृज्य जलसर्वस्वं विमलाः सितमूर्तयः ।
::तत्यजुश्चाम्बरं मेघा गृहं विज्ञानिनो यथा ॥
 
::तारका विमले व्योम्नि रराजाखण्डमण्डलः ।
::चन्द्रश्चरमदेहात्मा योगी साधुकुले यथा ॥
 
::तच्चित्तविमलाह्लादक्षीणपुण्यचया तथा ।
::तदप्राप्तिमहादुःखविलीनाशेषपातका ॥
 
::चिन्तयन्ती जगत्सूतिं परब्रह्मस्वरूपिणम् ।
::निरुच्छ्वासतया मुक्तिं गतान्या गोपकन्यका ॥ ५।१३।२१,२२
 
===नीतिश्लोकाः===
 
::या दुस्त्यजा दुर्मतिभिः या न जीर्यतिजीर्यतः ।
::तां तृष्णां सन्त्य्जेत् प्राज्ञः सुखेनैवाभिपुर्यते ॥
 
::जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ते जीर्यतः ।
::धनाशा जीविताशा च जीर्यतोपि न जीर्यतः ॥ ४.१०.२६,२७
"https://sa.wikipedia.org/wiki/विष्णुपुराणम्" इत्यस्माद् प्रतिप्राप्तम्