"लक्ष्मणः" इत्यस्य संस्करणे भेदः

लक्ष्मणः अयोध्याचक्रवर्तिनः दशरथस्य ... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
लक्ष्मणः [[अयोध्या]]चक्रवर्तिनः [[दशरथः|दशरथस्य]] पुत्रः | [[रामः|श्रीरामचन्द्रस्य]] अनुजः |अस्य पत्नी [[ऊर्मिला]] | [[सुमित्रा]]याः पुत्रः इति हेतोः सौमित्री इत्यपि अपरं नाम| लक्ष्मणः आदिशेषांशसम्भूतः |
 
==मखसंरक्षणम्==
विश्वामित्रः यदा दशरथस्य सकाशे पुत्रयोः साहाय्यम् अयाचत तदा लक्ष्मणः अपि श्रीरामेण सह मखसंरक्षणार्थं वनं गतवान् | असुरशक्तीनां नाशनञ्च कृतवान् |
"https://sa.wikipedia.org/wiki/लक्ष्मणः" इत्यस्माद् प्रतिप्राप्तम्