"विष्णुपुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १७:
श्रीकृष्णस्य विस्तृतचरित्रं, यादवानाम् अन्त्यं, परीक्षितराजस्य पट्टाभिषेकः, पाण्डवानां स्वर्गारोहणं च अत्र विवृतम् अस्ति ।
 
[[Image:FourArmedVishnuPandyaDynasty8-9thCentury.jpg|thumb|left| चतुर्भुजः विष्णुः, [[पाण्ड्यवंशः]],८-९ शतमानम् ]]
 
===षष्ठांशः===
पङ्क्तिः २५:
अस्य पुराणस्य कृते श्रीधरस्वामिनः ‘आत्मप्रकाश’नामकं व्याख्यानं रचितवान् अस्ति । ‘विष्णुचित्तीय’नामकम् अपरं व्याख्यानम् अपि उपलभ्यते । रत्नगर्भः ‘वैष्णवाकूतचन्द्रिका’नामिकां टीकां रचितवान् अस्ति ।
==प्रसिद्धश्लोकाः==
===वेदविषयसम्बद्धाः===
===वेदविषयसम्बद्धम्===
::‘एतत्ते यन्मयाख्यातं पुराणं वेदसम्मतम्’ ६।८।१२
 
::‘नाहो न रात्रिर्ननभो न भूमिः नासीत्तमो ज्योतिरभूच्च नान्यत्’१।२।२३
 
===राष्ट्रभक्तिप्रचोदकाः===
===राष्ट्रभक्तिप्रचोदकम्===
::अत्र जन्मसहस्राणां सहस्रैरपि सत्तम ।
::कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात् ॥
"https://sa.wikipedia.org/wiki/विष्णुपुराणम्" इत्यस्माद् प्रतिप्राप्तम्