"मत्स्यपुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २३:
| followed_by =
}}
 
अष्टादशसु महापुराणेषु चत्वारि [[पुराणम्|पुराणानि]] प्राचीनतमानि सन्ति | तानि मत्स्य-ब्रह्माण्ड-वायु-विष्णुपुराणानि | महाप्रलयावसरे भगवान् श्री विष्णुः [[मत्स्यावतारः|मत्स्यावतारं]] ('मत्स्यावतारिणं देवं मत्स्याकारं प्रकल्पयेत्' - धृत्वा मनुम् उद्दिश्य दत्तं बोधनम् एव इदं पुराणम् | अस्मिन् हरिशिवयोः उभयोः अपि स्तुतिः विद्यते इत्येतत् वैशिष्ट्यम् | अस्मिन् पुराणे १५,००० श्लोकाः २९१ अध्यायेषु विद्यन्ते |
 
अस्मिन् पुराणे एते विषयाः वर्णिताः सन्ति -
* [[व्रतम्|व्रतनिरूपणम्]]
* प्रयाग-नर्मदामाहात्म्यम्
* [[राजधर्मः]]
* शकुनशास्त्रम्
* [[शिल्पशास्त्रम्]]
* [[प्रतिमानिर्माणम्]]
* [[प्रतिष्ठापनविधिः]]
* [[पुरुषार्थाः]]
* गृहनिर्माणम्
* प्राकृतिकवर्णनम्
* सावित्री-उपाख्यानम्
* [[नरसिंहावतारः|नरसिंहावतारस्य]] महत्त्वम्
* [[चन्द्रवंशः|चन्द्रवंश]]-[[सूर्यवंशः|सूर्यवंश]]-[[कुरुवंशः|कुरुवंशानां]] विवरणम्
* [[युगः|युग]]कल्पादीनां विवरणम्
==राजधर्मः==
मत्स्यपुराणे राजधर्मस्य वर्णनं महत्त्वपूर्णम् अस्ति |
[[Category:पुराण]]
[[Category:धर्मः]]
Line ३१ ⟶ ५२:
[[Category:संस्कृति]]
{{सन्दर्भ}}
{{Puranas}}
{{Hinduism-stub}}
[[Category:Puranas]]
 
[[en:Matsya-purana]]
[[es:Matsia-purana]]
[[bn:মৎস্যপুরাণ]]
[[gu:મત્સ્ય પુરાણ]]
[[hi:मत्स्य पुराण]]
[[it:Matsya Purāṇa]]
[[kn:ಮತ್ಸ್ಯ ಪುರಾಣ]]
[[ne:मत्स्य पुराण]]
[[ru:Матсья-пурана]]
"https://sa.wikipedia.org/wiki/मत्स्यपुराणम्" इत्यस्माद् प्रतिप्राप्तम्